संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
षट्त्रिंशोऽध्यायःयः

शङ्कराख्यः षष्ठोऽम्शः - षट्त्रिंशोऽध्यायःयः

श्रीशिवरहस्यम्


ऋभुः -
श्रृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् । यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥१॥
इदमेव सदा नास्ति ह्यहमेव हि केवलम् । आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥२॥
आत्मैव परमं तत्वमात्मैव जगतां गणः । आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥३॥
आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् । आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥४॥
आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः । आत्मैव जगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥५॥
आत्मैव शान्तिकलनमात्मैव मनसा वियत् । आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥६॥
आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् । आत्मैवान्यन्न च क्कापि आत्मैवान्यं मनोमयम् ॥७॥
आत्मैव सर्वंविज्ञानमात्मैव परमं धनम् । आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥८॥
आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः । आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥९॥
आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः । आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥१०॥
आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन । आम्तैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥११॥
आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् । आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं परायणम् ॥१२॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् । आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥१३॥
आत्मज्ञानं परब्रह्म आत्मज्ञानं महत् सुखम् । आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥१४॥
आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥१५॥
आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूयमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥१६॥
आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥१७॥
आत्मज्ञानं चित्तनाश आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥१८॥
आत्मज्ञानं महातेज आत्मज्ञान महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥१९॥
आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥२०॥
आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥२१॥
आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥२२॥
आत्मज्ञानं परो धाता आत्मज्ञानं स्वसमतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥२३॥
आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥२४॥
आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः । अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥२५॥
अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् । आनन्दोहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥२६॥
चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् । निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥२७॥
सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः । सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥२८॥
सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् । कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥२९॥
अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् । ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥३०॥
ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यनु । ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥३१॥
ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् । ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥३२॥
तस्मात् स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः । अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥३३॥
अहमेव सदा नान्यदहमेव सदा गुरुः । अहमेव परो ह्यात्मा अहमेव न चापरः ॥३४॥
अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु । इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि (?) ॥३५॥
न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चन विद्यते ॥३६॥
इत्येवं भावनपरो देहमुक्तः सुखीभव । अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥३७॥
अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः । इदमेव सदा नास्ति जडत्वादसदेव हि ॥३८॥
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखीभव ॥३८॥
तुरङ्गश्रृङ्गसन्निभा श्रुतिप्ररोचना ...
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा -
पतिं ... न ते भजन्ति केचन (?) ... ॥३९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽ‍ध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP