संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
रामनामाष्टोत्तरशतरामायणम्

रामनामाष्टोत्तरशतरामायणम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


श्रीपतिः शेषशयनो रक्षस्त्रस्तसुरस्तुतः
वितीर्णेष्टाभयवरः सत्यसंधः सुराश्रयः. ॥१॥
ऋष्यशृंगेष्टिसंभूतः सूर्यंवंशविभूषणः
चतुर्मूरिर्दाशरथिः कौसल्येयोऽतिसुंदरः ॥२॥
कैकेयीनंदनो रामः सुमित्रानंदवर्धनः
लक्ष्मणानुचरो विद्वान् वसिष्ठच्छात्रसत्तमः ॥३॥
कौशिकात्तधनुर्वेदः सर्वशस्त्रास्त्रविद्वरः
ताडकास्वनिलाहीषुर्मखप्रत्यूहनाशनः ॥४॥
सुबाहुप्राणसंहर्ता मारीचस्मयभंजनः
अहल्यांहोनगपविः शतानंदस्तवांचितः ॥५॥
महेश्वरधनुर्भेत्ता जानकीप्राणवल्लभः
जामदग्न्याहंकृतिघ्नः पितृचित्तप्रसाधकः ॥६॥
गुर्वर्थत्यक्तराज्यश्रीर्दारानुजसमन्वितः
सुमंत्रसूतः सत्वाढ्यो वल्कली गुहसत्कृतः ॥७॥
भरद्वाजाभ्यनुज्ञातश्चित्रकूटकृतस्थितिः
निवापविधिसन्निष्ठो भरतार्पितपादुकः ॥८॥
लब्धात्रिसत्कृतिः श्रीमान् मुनिप्रणतिसादरः
विराधोद्धरणोत्साही शरभंगसभाजितः ॥९॥
सुतीक्ष्णकृतसत्कारः कुंभसंभवपूजितः
कृतपंचवटीवासो जटायुर्विहितादरः ॥१०॥
छिन्नशूर्पणखाघ्राणः खरघ्नो दूषणांतकः
मायास्वर्णैणमारीचरक्षःप्राणापहारकः ॥११॥
यतिच्छद्मदशग्रीवहृतप्राणप्रियांगनः
दयिताविरहात्यार्तसर्वकामिविडंबकः ॥१२॥
स्वस्तातसखगृध्रेंद्रसुदुरापगतिप्रदः
कबंधबाहुबंधच्छित् शबरीक्षण निर्वृतः ॥१३॥
पंपातीरस्मृतप्राणप्रेयसीशोकविह्वलः
हनूमद्दर्शनप्रीतः सुग्रीवकृतसौहृदः ॥१४॥
प्रियोत्तरीयभूषेक्षास्पर्शानंदनिमीलितः
सप्ततालभिदुद्दामवालिहृद्भेदनिष्टुरः ॥१५॥
सुग्रीवार्पितराज्यश्रीरंगजांगदवत्सलः
प्रियान्वेषणनुन्नर्क्षकुंजरप्लवगर्षभः ॥१६॥
स्तुततीर्णाब्धिदृष्टार्थदग्धलंकाजनांगजः
नैकर्षवानरचमूशतकंपितभूनगः ॥१७॥
शरण्यः शरणप्राप्तबिभीषणकृतोदयः
सेतुकृत्तीर्णवार्राशिः सामार्थप्रहितांगदः ॥१८॥
रक्षःकक्षमहादावो मेघनादांतकानुजः
कुंभकर्णाद्रिवज्रेषुर्दशास्यगजकेसरिः ॥१९॥
दत्तदिव्यप्रियोपेतः पुष्पकाक्रमितांबरः
गुहविश्लेषतापघ्नो भरद्वाजाप्तसद्वरः ॥२०॥
भरतप्रियकृद्राजपौरगुर्वभिषेचितः
अगस्त्यादिमहर्षीड्यः सर्वप्राणिहितोद्यतः ॥२१॥
कृतप्रजातिकल्याणो व्यसुविप्रात्मजासुदः
शत्रुघ्नघातित्यात्युग्रद्विजारिलवणासुरः ॥२२॥
त्रिजगद्गीतसत्कीर्तिरेकदुर्मतिनिंदितः
संत्यक्तसत्वसंपन्नोदारदारसमागमः ॥२३॥
प्राचेतसाश्रमप्राप्ततेजःकुशलवात्मजः
अश्वमेधोत्सवावाप्तवाल्मीकिच्छात्रनंदनः ॥२४॥
भूयोदिव्यमहीमग्नमहिलाविरहातुरः
पुत्राष्टकपृथग्दत्तराज्यः प्राज्यप्रसादकृत् ॥२५॥
शासनातिक्रमत्यक्तप्राणात्यधिकलक्ष्मणः
विहितस्वयशस्तुल्यप्रभंजनसुतस्थितिः ॥२६॥
आर्केंदुभूमि स्वकथाबिभीषणकृताभयः
सुहृद्भरतशत्रुघ्नसुग्रीवात्मगतिप्रदः ॥२७॥
सर्वसत्वप्रियः पौरस्थितिसंतानलोककृत्
विमानारोपिताशेषराष्ट्रायोध्याजनः प्रभुः ॥२८॥
पवित्रसेव्यचरितो निगमाद्यकविस्तुतः
नमन्मयूरमुदिरः पुण्यश्लोकशिखामणिः, ॥२९॥
इति श्रीरामभद्रस्य नाम्नामष्टोत्तरं शतम्
रामायणपयोराशेरुद्धृतं परमामृतम् ॥३०॥
श्रीरामो जयति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP