संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
शिवाष्टोत्तरशतनामावलिः

शिवाष्टोत्तरशतनामावलिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


श्रीकंठो वरदः शर्व आशुतोष उमापतिः
दयानिधिर्महादेवो भवो भवहरो हरः. ॥१-१०॥
मदनारिस्त्रिनयनः शंकरः सुकविः शिवः
विभुः प्रभुर्वृषरथो विवेकी विशदो वशी. ॥२-२१॥
लालटाक्षः कालकालः शरण्यश्चंद्रशेखरः ॥२५॥
पुरारातिः श्रितहितो देवदेवः सदाशिवः. ॥३-२९॥
शांत उग्रः समः श्रेष्ठो भूतेशो भव्यविग्रहः ॥३५॥
परमेशः परानंद परिपूर्णः पदप्रदः. ॥४-३९॥
मधुरो महितः शंभुर्गिरीशो गिरिशो मृडः
अजः पिनाकी प्रवरः प्रबलः प्रमथाधिपः. ॥५-५०॥
मानदः पंचवदनो दशबाहुर्दिगंबरः ॥५४॥
शूली कपाली सुमुखो मृगपाणिर्जटाधरः. ॥६-५९॥
शाश्वतोऽतिमहाः स्वामी गिरिधन्वा गुरूत्तमः ॥६४॥
रुद्रो जयप्रदो जेता भुजगाभूषणो‍ऽब्ययः. ॥७-६९॥
पुराणः पुंडरीकाक्षप्रियः प्रणव उद्धवः ॥७३॥
कर्पूरगौरः सुतपाः सामतुष्टः प्रजापतिः. ॥८-७७॥
महाव्रतः सुरमणिः सत्यसंधो विनायकः ॥८१॥
अंधकारातिरजितः सदोदारो निरंजनः. ॥९-८५॥
दीनबंधुर्दक्षहंता विरागो नीललोहितः ॥८९॥
सेव्यः साक्षी कृती नेता उदासीनः सतां गतिः. ॥१०-९५॥
माता पिता सखा भर्ता सकलाधिनिवारकः ॥१००॥
बहुरूपो वेदसारो विद्यानाथः शिवायनः. ॥११-१०४॥
निरमित्रो निरवधिर्निरविद्यो निरामयः ॥१०८॥
मोक्षप्रदमिदं नाम्नां शंभोरष्टोत्तरं शतम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP