संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
पंचमम्

पांडुरंगस्तोत्रम् - पंचमम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( स्रग्विणिवृत्तम् )
सख्यमापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः पवने
साधिता पुंडरीकेण या साधुना सिद्धिरालिंग्यते सज्जनैः साऽधुना. ॥१॥
क्कापि कस्मादपीषन्नदासादर्म यांत्विति त्यक्तनिद्रं सदासादरम्
तिष्ठते या कलौ सानुकंपा‍ऽवनौ श्यामलाहं तदंघ्री भजे पावनौ. ॥२॥
विठ्ठालाख्या भवाब्धौ तरिः पारदा यां श्रिता वज्रवेदेंदुभृन्नारदाः
स्थापयामास सद्धार्मिकः कोपि तां चेतसैवाश्रये साधुभिर्गोपिताम्. ॥३॥
पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीम्
साधुभिर्नृत्यमानामुदारां नटीं संपिबामोद्भुतांगीं सुधाया घटीम्. ॥४॥
गाढमालिंग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः
स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशंकं स्वमातुर्वदामो हिताम्. ॥५॥
मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिंतया साधुभिस्ताम्यते कीं मुधा
भीमरथ्यास्तटे स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा. ॥६॥
तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया
बलवीनां सखीं देवतादेवतां चिंतये चित्तमेत्युत्सवादेव ताम्. ॥७॥
त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीम्
ईयुरेवोत्सुकाः को न तां चिंतयेन्निर्जितस्वर्गसत्पादपां सुंदरीम्. ॥८॥
को न तां चिंतयेच्छ्द्धिकामः कलौ यत्पदांभोजनिर्णेजनापां ततिः
साधुनीराजिता साधुनीराऽजिता सा धुनी राजिता शंभुमौलावपि. ॥९॥
सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवादरान्नित्यमभ्यासतः
पुंडरीकेण या साधुना रंजिता भक्तवृंदैः कलौ साधुनारं जिता. ॥१०॥
जीवनेनाप्यहोधीष्टकं तर्पितो भीमरथ्यास्तटे पुंदरीकेण यः
श्यामलः कोपि दीपः पतंगप्रियः श्लिष्यतां तापहा निर्मलः स्नेहकृत्. ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP