संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
हरिहरप्रार्थना

हरिहरप्रार्थना

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( गीतिवृत्तम् )
किमु माधव ! भगवन् ! मामतिदीनमुपेक्षसे ? न युक्तमिदम्
भो नाथ ! भवव्यसने त्राता त्वं परमवत्सलो वरदः. ॥१॥
प्रभुता जगत्सु भवतो नतजनभवदुःखलय महादेव !
कुरु हर ! उचितं शुचि तं स्वयमेव स्वं विचिंत्य महिमानम्. ॥२॥
मामव शंभो ! भगवन्नवनीरदनीलकंठ पतितं त्वम्;
किमशक्यं तव लोके करुणावरुणालय ! प्रभोरेतत्. ॥३॥
गौरीश ! ननु त्राता भवता शरणागता निकामहित !
यशसाखिलसाधुसभा कामं शोभनदशावतारमिता. ॥४॥
न हि केशव ! तुल्यास्ते भक्ता व्यक्तातिशयितवात्सल्य !
मंतुं क्षमस्व नमतो भवतापं चास्य हर ! दया कार्या. ॥५॥
भो भव हर ! शरणागतसंगोपनसद्व्रताच्युत ! स्वामिन् !
का मदनकाल ! शक्तिः प्रभवति पुरतस्तव प्रभो स्थातुम्. ॥६॥
जगतां गुरुं विना त्वां संसारे कोऽत्र वामदेव हितः
न रमापतेऽद्य मार्तं त्राता सखा पिता पुत्रः. ॥७॥
पालयसि सर्वमपि जनमचिरात्कर्पूरगौर ! कीर्तिरतम्
एतमपि तथा पालय मालयमेतु त्वमेव देव गतिः. ॥८॥
प्रभुरसि यशः श्रुतं ते कृतवांस्त्वं पर्वतं पुरारेणुम्,
धाव विनाशं कर्तुं मम पापस्याशु तोषकरतीर्ते ! ॥९॥
याचे त्वां निस्तारं भ्रांतोऽत्र चिरं भवांधकारेऽहम्,
मा राधिकाप्रिय ! त्यज मा करुणानीरदाश्रितमयूरम्. ॥१०॥
इति श्रीरामनंदनमयूरविरचिता श्रीहरिहरप्रार्थना समाप्ता तदर्पितास्तु !

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP