नलोपाख्यानम् - चतुर्दशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

उत्सृज्य दमयन्तीं तु नलो राजा विशांपते ।
ददर्श दांव दह्यन्तं महान्तं गहने वने ॥१॥
तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्याचित् ।
अभिधाव नलेत्युच्चै: पुण्यश्लोकेति चासकृत ॥२॥
मा भैरिति नलश्चोक्त्वा मध्यमग्ने: प्रविश्य तम् ।
ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥३॥
स नाग: प्राच्ञलिर्भूत्वा वेपमानो नलं तदा ।
उवाच मां विध्दि राजन्नागं कर्कोटकं नृप ॥४॥
मया प्रलब्धौ महर्षिर्नारद: स महातपा: ।
तेन मन्युपरीतेन शप्तोsस्मि मनुजाधिप ॥५॥
तिष्ठ त्वं स्थावर इव यावदेव नल: क्वचित् ।
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात् ॥६॥
स्य शापान्न शक्तोsस्मि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥७॥
सखा च ते भविष्यामि मत्सतो नास्ति पन्नग: ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥८॥
एवमुक्त्वा स नागेन्द्रो बभूवाग्ङगुष्थमात्रक: ।
तं गृहीत्वा नल: प्रायाद्देशं दावविवर्जितम् ॥९॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नाग: पुन: कर्कोटकोsब्रवीत् ॥१०॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्र तेsहं महाबाहो श्रेयो धास्यामि यत्परम् ॥११॥
तत: संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥१२॥
स दृष्टा विस्मितस्तस्थावात्मानं विकृतं नल: ।
स्वरुपधारिणं नागं ददर्श च महीपति: ॥१३॥
तत: कर्कोटको नाग: सान्त्वयन्नलमब्रवीत ।
मया तेsन्तार्हितं रुपं न त्वां विद्युर्जना इति ॥१४॥
यत्कृते चासि निकृतो दु:खेन महता नल ।
विषेण स मदीयेन त्वयि दु:खं निवत्स्यति ॥१५॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्त्वयि महाराज दु:खं वै स निवत्स्यति ॥१६॥
अनागा येन निकृतत्स्वमनर्हो जनाधिप ।
क्रोधादसूययित्वां तं रक्षा मे भवत: कृता ॥१७॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्य़: शत्रुतोsपि वा ।
ब्रह्मर्षिभ्यश्च भविता मत्प्रसादान्नराधिप ॥१८॥
राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥१९॥
गच्छ राजन्नित: सूतो बाहुकोsहमिति ब्रुवन ।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥२०॥
स तेsक्षह्रदयं दाता राजाश्वह्रदयेन वै ।
इक्ष्वाकुकुलज: श्रीमान्मित्रं चैव भविष्यति ॥२१॥
भविष्यसि यदाक्षज्ञ: श्रेयसा योक्ष्यसे तदा ।
समेष्यसि च दारैस्त्वं मा स्म शोके मन: कृथा: ॥२२॥
स्वरुपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेsहं वासश्चेदं निवासये : ॥२३॥
अनेन वाससा छन्न: स्वरुपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥२४॥
एवं नलं च संदिश्य वासो दत्त्वा च कौरव ।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP