नलोपाख्यानम् - पच्ञमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा ।
आजुहाव महीपलान्भीमो राजा स्वयंवरे ॥१॥
तच्छ्रत्वा पृथिवीपाला: सर्वे ह्रच्छयपीडिता: ।
त्वरिता: समुपाजग्मुर्दमयन्तीमभीप्सव: ॥२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रग्ङं महासिंहा इवाचलम् ॥३॥
तत्रासनेषु विविधेष्वासीना: पृथिवीक्षित: ।
सुरभिस्त्रग्धरा: सर्वे प्रमृष्टमणिकुण्डला: ॥४॥
तत्र स्म पीना दृश्यन्ते बाहव: परिघोमपा: ।
आकारवन्त: सुश्लक्ष्णा: पच्ञशीर्षा इवोरगा : ॥५॥
सुकेशान्तानि चारुणि सुनासाक्षिभ्रुवाणि च ।
मुखनि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥६॥
दमयन्ती ततो रग्ङं प्रविवेश शुभानना ।
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥७॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।
तत्र तत्रैव सक्ताभून्न चचाल च पश्याताम् ॥८॥
तत: संकीर्त्यमानुषु राज्ञां नामसु भारत ।
ददर्श भैई पुरुषान्पच्ञ तुल्याकृतीनथ ॥९॥
तान्समीक्ष्य तत: सर्वान्निर्विशेषाकृतीन्स्थितान् ।
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥१०॥
यं च ददृशे तेषां तं तं मेने नलं नृपम् ।
सा चिन्तयन्ती बुध्द्याथ तर्कयामास भाविनी ॥११॥
कथं हि देवाग्ञानीयां कथं विद्यां नलं नृपम् ।
एवं संचिन्तयन्ती सा वैदर्भी भृगदु:खिता ॥१२॥
श्रुतानि देवालिग्ङानि तर्कयामास भारत ।
देवानां यानि लिग्ङानि स्थविरेभ्य: श्रुतानि मे ।
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥१३॥
एवं विचिन्त्य बहुधा विचार्य च पुन: पुन: ।
शरणं प्रति देवानां प्राप्तकालममन्यत ॥१४॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ।
देवेभ्य़: प्राच्ञलिर्भूत्वा वेपामानेदमब्रवीत् ॥१५॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृत:  
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥१६॥
वचसा मनसा चैव यथा नाभिचराम्यहम् ।
तेन सत्येन विबुधस्तमेव प्रदिशन्तु मे ॥१७॥
यथा देवै: स मे भर्ता विहितो निषधाधिप: ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥१८॥
यथेदं व्रतमारब्धं नलस्याराधने मया ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥१९॥
स्वं चैव रुपं कुर्वन्तु लोकपाला महेश्वरा: ।
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥२०॥
निशम्य दमयन्तास्तत्करुणं परिदेवितम् ।
निश्चयं परमं तथ्यमनुरागं च नैषधे ।
यथोक्तं चक्रिरे देवा: सामर्थ्य लिग्ङधारणे ॥२१॥
सापश्यद्विधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
अम्लानस्त्रग्रजोहीनान्स्थितानस्पृशत: क्षितिम् ॥२२॥
छायाद्वितीयो म्लानस्त्रग्रज:स्वेदद्समन्वित: ।
भूमिष्ठौ नैषधश्चैव निमेषेण च सूचित: ॥२३॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत ।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥२४॥
विलज्जमाना वस्त्रान्ते  जग्राहायतलोचना ।
स्कन्धदेशेsसृजत्तस्य स्त्रजं परमशोभनाम् ॥२५॥
वरयामास चैवैनं पतित्वे वरवर्णिनी ।
ततो हा हेति सहसा मुक्त: शब्दो नराधिपै: ॥२६॥
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत ।
विस्मितैरीरित: शब्द: प्रशंसद्भिर्नल नृपम् ॥२७॥
दमयन्तीं तु कौरव्य वीरसेनसुतो नृप: ।
आश्वासयव्दरारोहां प्रह्रष्टेनान्तरात्मना ॥२८॥
यत्त्वं भजसि कल्याणि पुमांसं देवसंनिधौ ।
तस्मान्मां विध्दि भर्तारमेवं ते वचने रतम् ॥२९॥
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते ।
तावत्त्वयि भविष्यामि सत्यमेतद्रवीमि ते ॥३०॥
दमयन्ती तथा वाग्भिरभिनन्द्य कृताच्ञलि: ।
तौ परस्परत: प्रीतौ दृष्टा त्वग्निपुरोगमान् ।
तानेव शरणं देवाच्ञग्मतुर्मनसा तदा ॥३१॥
वृते तु नैषधे भैम्या लोकपाला महौजस : ।
प्रह्रष्टमनस: सर्वे नलायाष्टौ वरान्ददु: ॥३२॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।
नैषधाय ददौ शक: प्रीयमाण: शचीपति: ॥३३॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषध: ।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशन: ॥३४॥
यमस्त्वन्नरसं प्रादाध्दर्मे च परमां स्थितिम् ।
अपांपतिरपां भावं यत्र वाञ्छति नैषध: ॥३५॥
स्त्रजश्चोत्तमगन्धाढ्या: सर्वे च मिथुन ददु: ।
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गता: ॥३६॥
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विता: ।
दमयन्त्याश्च मुदिता: प्रतिजग्मुर्यथागतम् ॥३७॥
गतेषु पार्थिवेन्द्रेषु भीम: प्रीतो महामना: ।
विवाहं कारयामास दमयन्ता नलस्य च ॥३८॥
उष्य तत्र यथाकामं नैषधो द्विपदां वर: ।
भीमेन समनुज्ञातो जगाम नगरं स्वकम् ॥३९॥
अतीव मुदितो राजा भ्राजमानोंsशुमानिव ।
अरच्ञयत्प्रजा वीरो धर्मेण परिपालयान् ॥४०॥
ईजे चाप्यश्वमेधेन ययातिरिव नाहुष: ।
अन्यैश्च बहुभिर्धीमान्कतुभिश्चाप्तदक्षिणै: ॥४१॥
पुनश्च रमणीयेषु वनेषूपवनेषु च ।
दमयन्त्या सह नलो विजहारामरोपम: ॥४२॥
जनयामास च नलो दमयन्त्यां महामना: ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम् ॥४३॥
एवं स य जमानश्च विहरंश्च नराधिप: ।
ररक्ष वसुसंपूर्णी वसुधां वसुधाधिप: ॥४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP