तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन २

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम् ।
गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् ॥२१॥

सुशोभने मठे योगी पद्मासनसमन्वित: ।
आसनोपरि संविश्य पवनाभ्यासमाचरेत् ॥२२॥

समकाय: प्राञ्जलिश्च प्रणम्य च गुरुन् सुधी: ।
दक्षे वामे च विघ्नेशं क्षेत्रपालाम्बिकां पुन: ॥२३॥

ततश्च दक्षांगुष्ठेन निरुद्धय पिंगला सुधी: ।
इडया पूरयेद्वायुं यथाशक्ति यु कुम्भयेत् ॥२४॥

ततस्त्यक्त्वा पिंगलया शनैरेव न वेगत: ।
पुन: पिंगलयापूर्य यथाशक्ति तु कुम्भयेत् ॥२५॥

इडया रेचयेद्वायुं न वेगेन शनै: शनै: ।
इदं योगविधानेन कुर्याद्विंशतिकुंभकान् ।
सर्वद्वंद्वविनिर्मुक्त: प्रत्यहं विगतालस: ॥२६॥

प्रात:काले च मध्याह्ने सूर्यास्ते चार्धरात्रके ।
कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकाम् ॥२७॥

इत्थं मासद्वयं ( त्रयं ) कुर्यादनालस्यो दिने दिने ।
ततो नाडीविशुद्धि: स्यादविलम्बेन निश्चितम् ॥२८॥

यदा तु नाडीशुद्धि: स्याद् योगिनस्तत्त्वदर्शिन: ।
तदा विध्वस्तदोषश्च भवेदारम्भसम्भव: ॥२९॥

चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धित: ।
कथ्यन्ते तु समस्तान्यंगानि संक्षेपतो मया ॥३०॥

समकाय: सुगन्धिश्च सुकान्ति: स्वरसाधक: ॥३१॥

आरम्भघटकश्चैव यथा परिचयस्तदा ।
निष्पत्ति: सर्वयोगेषु योगावस्था भवन्ति ता: ॥३२॥

आरम्भ: कथितोsस्माभिरधुना वायुसिद्धये ।
अपर: कथ्यते पश्चात्सर्वदु:खौघनाशन: ॥३३॥

प्रौढवह्नि: सुभोगी च सुखो सर्वांगसुंदर: ।
संपूर्णहृदयो योगी सर्वोत्साहबलान्वित: ।
जायते योगिनोsवश्यमेतत्सर्व कलेवरे ॥३४॥

अथ वर्ज्य प्रवक्ष्यामि योगविघ्नकरं परम् ।
येन संसारदु:खाब्धिं तीर्त्वा यास्यन्ति योगिन: ॥३५॥

आम्लं रूक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम् ।
बहुलं भ्रमणं प्रात:स्नानं तैलविदाहकम् ॥३६॥

स्तेयं हिंसां जनद्वेषं चाहंकारमनार्जवम् ।
उपवाससत्यञ्च मोहञ्च प्राणपीडनम् ॥३७॥

स्त्रीसंगमग्निसेवां च बहवालापं प्रियाप्रियम् ।
अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ॥३८॥

उपायं च प्रवक्षामि क्षिप्रं योगस्य सिद्धये ।
गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु ॥३९॥

घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम् ।
कर्पूरं निष्ठुरं मिष्टं सुमठं सूक्ष्मवस्त्रकम् ( सूक्ष्मरंध्रकम् ) ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP