तृतीय पटल - पद्मासनकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नत: ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ ॥१०५॥

नासाग्रे विन्यसेदृष्टिं दन्तमूलं च जिह्वया ।
उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनै: ॥१०६॥

यथाशक्त्या समाकृष्य पूरयेदुदरं शनै: ।
यथाशक्त्यैव पश्चात्तु रेचयेदविरोधत: ॥१०७॥

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते परम् ॥१०८॥

अनुष्ठाने कृते प्राण: समश्चलति तत्क्षणात् ।
भवेदभ्यासने सम्यक् साधकस्य न संशय: ॥१०९॥

पद्मासने स्थितो योगी प्राणापान विधानतः ।
पूरेयेत्स विमुक्तःस्यात्सत्यं सत्यं वदाम्यहम् ॥११०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP