तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन १

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


हृद्यस्ति पंकजं दिव्यं दिव्यलिंगेन भूषितम् ।
कादिठान्ताक्षरोपंत द्वादशार्णविभोषितम् ॥१॥

प्राणो वसति तत्रैव वासनाभिरलंकृत ।
अनादिकर्मसंश्लिष्ट: प्राप्याहंकार संयुत: ॥२॥

प्राणस्य वृत्तिभेदेन नामानि विविधानि च ।
वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते ॥३॥

प्राणोsपान: समानश्चोदनो व्यानश्च पंचम: ।
नाग: कूर्मश्च कृकलो देवदत्तो धनंजय: ॥४॥

दश नामानि मुख्यानि मयोक्तानीह शास्त्रके ।
कुर्वन्ति तेsत्र कार्याणि प्रेरितानि स्वकर्मभि: ॥५॥

अत्रापि वायव: पंच मुख्या: स्युर्दर्शिता: पुन: ।
तत्रापि श्रेष्ठकर्त्तारौ प्राणापानौ मयोदितौ ॥६॥

हृदि प्राणो गुदेsपान: समानो नाभिमण्डले ।
उदान: कण्ठदेशस्थो व्यान: सर्वशरीरग: ॥७॥

नागादिवायव: पंच ते कुर्वन्ति च विग्रहे ।
उद्गारोन्मीलनं क्षुतृट् जृम्भा हिक्का च पंचम: ॥८॥

अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम् ।
सर्वपापविनिर्मुक्त: स याति परमां गतिम् ॥९॥

अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये ।
यज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने ॥१०॥

भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा ।
अन्यथा फ़लहीना स्यान्निर्वीर्याप्यतिदु:खदा ॥११॥

गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते ।
अवलम्बेन विद्यायास्तस्या: फ़लमवाप्नुयात् ॥१२॥

गुरु: पिता गुरुर्माता गुरुर्देवो न संशय: ।
कर्मणा मनसा वाचा तस्मात् सर्वै: प्रसेव्यते ॥१३॥

गुरु:प्रसादत: सर्व लभ्यते शुभमात्मन: ।
तस्मात् सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत् ॥१४॥

प्रदक्षिणात्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना ।
अष्टांगेन नमस्कुर्याद् गुरुपादसरोरुहम् ॥१५॥

श्रद्धयात्मवतां पुंसां सिद्धिर्भवति नान्यथा ।
अन्येषां च न सिद्धि: स्यात्तस्माद्यत्नेन साधयेत् ॥१६॥

न भवेत् संगयुक्तानां तथाविश्वासिनामपि ।
गुरुपूजाविहिनानां तथा च बहुसंगिनाम् ॥१७॥

मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम् ।
गुरुसन्तोषहीनानां न सिद्धि: स्यात् कदाचन ॥१८॥

फ़लिष्यतीति विश्वास: सिद्धे: प्रथमलक्षणम् ।
द्वितीयं श्रद्धया युक्त तृतीयं गुरुपूजनम् ॥१९॥

चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम् ।
षष्ठ च प्रतिमाहारं सप्तमं नैव विद्यते ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP