तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ५

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


यदा निष्पत्तिसंपन्न: समाधि: स्वेच्छया भवेत् ॥८१॥

गृहीत्वा चेतनां वायु: क्रियाशक्तिं च वेगवान् ।
सर्वान् चक्रान् विजित्वा च ज्ञानशक्तौ विलीयते ॥८२॥

इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम् ।
येन संसारचक्रेsस्मिन् रोगहानिर्भवेद्ध्रुवम् ॥८३॥

रसना तालुमूले य: स्थापयित्वा विचक्षण: ।
पिबेत् प्राणानिलं तस्य रोगाणां संक्षयो भवेत् ॥८४॥

काकचञ्च्वा पिबेद्वायुं शीतलं यो विचक्षण: ।
प्राणापानविधानज्ञ: स भवेन्मुक्ति भाजन: ॥८५॥

सरसं य: पिबेद्वायुं प्रत्यहं विधिना सुधी: ।
नश्यन्ति योगिनस्तस्य श्रेमदाहजरामया: ॥८६॥

रसनामूर्ध्वगां कृत्वा यश्चंद्रे सलिलं पिबेत् ।
मासमात्रेण योगीन्दो मृत्युं जयति निश्चितम् ॥८७॥

राजदन्तबिलं गाढं संपीड्य विधिना पिबेत् ।
ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ॥८८॥

काकचञ्च्वा पिबेद्वयुं सन्ध्ययोरुभयोरपि ।
कुण्डलिष्या मुखे ध्यात्वा क्षयरोगस्य शांतये ॥८९॥

अहर्निशं पिबेद्योगी काकचञ्च्वा विचक्षण: ।
पिबेत्प्राणानिलं तस्य रोगानां संक्षयो भवेत् ।
दूरश्रुतिर्दूरदृष्टिस्तथा स्यादृर्शनं खलु ॥९०॥

दन्ते दन्तान् समापीड्य पिबेद्वायुं शनै: शनै: ।
ऊर्ध्वजिह्व: सुमेधावी मृत्युं जयति सोsचिरात् ॥९१॥

षण्मासमात्रमभ्यासं य: करोति दिने दिने ।
सर्वपापविनिर्मुक्तो रोगान्नाशयते हि स: ॥९२॥

संवत्सरकृत्वाभ्यासान्मृत्युं जयति निश्चितम् ।
तस्मादतिप्रयत्नेन साधयेद्योगसाधक: ॥९३॥

वर्षत्रयकृताभ्यासाद्भैरवो भवति ध्रुवम् ।
अणिमादिगुणान् लब्ध्वा जितभूतगण: स्वयम् ॥९४॥

रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति ।
क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभि: ॥९५॥

रसनां प्राणसंयुक्तां पीड्यमानां विचिन्तयेत् ।
न तस्य जायते मृत्यु: सत्यं सत्यं मयोदितम् ॥९६॥

एवमभ्यासयोगेन कामदेवो द्वितीयक: ।
न क्षुधा न तृषा निद्रा मूर्च्छा प्रजायते ॥९७॥

अनेनैव विधानेन योगीन्द्रोsवनिमण्डले ।
भवेत्स्वच्छन्दचारी च सर्वाप्त्परिवर्जित: ॥९८॥

न तस्य पुनरावृत्तिर्मोदते स सुरैरपि ।
पुण्यपापैर्न लिप्येत एतदाचरणेन स: ॥९९॥

चतुरशीत्यासनानि सन्ति नानाविधानि च ।
तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम् ।
सिद्धासनं तत: पद्मासनं चोग्रं च स्वस्तिकम् ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP