नारद भक्ति सूत्र - तृतियोऽध्यायः

नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात


तस्याः साधनानि गायन्त्याचार्याः ।
तत्तु विषयत्यागात् सङ्गत्यागात् च ।
अव्यावृत्तभजनात् ।
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद वा ।
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।
लभ्तेऽपि तत्कृपयैव ।
तस्मिंस्तज्जने भेदाभावात् ।
तदेव साध्यतां तदेव साध्यताम् ।
दुस्सङ्गः सर्वथैव त्याज्यः ।
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।
तरङगायिता अपीमे सङ्गात् समुत्रायन्ते ।
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभाव् सेवते निर्ममो भवति ।
यो विविक्तस्थानं सेवते यो लोकबन्धमुनमूनयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति ।
यः कर्मफलं त्यजति कर्माणि सन्नयस्स्यति ततो निर्द्वन्द्वो भवति ।
यो वेदानपि सन्नयस्यति केवलमविच्छिन्नानुरागं लभते ।
स तरति स तरति स लोकांस्तारयति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP