नारद भक्ति सूत्र - प्रथमोऽध्यायः

नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात


अथातो भक्तिं व्याख्यास्यामः ।
सा त्वस्मिन परप्रेमरूपा ।
अमृतस्वरूपा च ।
यल्लब्धवा पुमान सिध्दो भवति अमृतो भवति तृप्तो भवति ।
यत्प्राप्य न किन्चित वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।
सा न कामयमाना निरोधरूपत्वात ।
नेरोधस्तु लोकवेदव्यापारन्यासः ।
तस्मिन्ननन्यता तद्विरोधिषूदासीनता ।
लोकवेदेषु तदनुकूलाचरणं तदविरोधिषूदासीनता ।
भवतु निश्चयदाढर्यादूर्ध्वं शास्त्ररक्षणम् ।
अन्यथा पातित्यशङ्कया ।
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।
तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।
पूजादिष्वनुराग इति पराशर्यः ।
कथादिष्विति गर्गः ।
आत्मरत्यविरोधेनेति शाण्डिल्यः ।
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।
अस्त्येवमेवम् ।
यथा व्रजगोपिकानाम ।
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।
तद्विहीनं जाराणामिव ।
नास्त्येव तस्मिन तत्सुखसुखित्वम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP