नारद भक्ति सूत्र - द्वितीयोऽध्यायः

नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात


सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ।
फलरूपत्त्वात् ।
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च ।
तस्याः ज्ञानमेव साधनमित्येके ।
अन्योन्याश्रयत्वमित्यन्ये ।
स्वयं फलरूपतेति ब्रह्मकुमारः ।
राजगृहभोजनादिषू तथैव दृष्टत्वात् ।
न तेन राजा परितोषः क्षुच्छान्तिर्वा ।
तस्मात् सैव ग्राह्या मुमुक्षुभिः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP