संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ सप्तविंशोऽध्यायः

चतुर्थः स्कन्धः - अथ सप्तविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

इत्थं पुरत्र्जनं सम्यग्वशमानीय विभ्रमैः ।

पुरत्र्जनी महाराज रेमे रमयती पतिम ॥१॥

स राजा महिषीं राजन सुस्नातां रुचिराननाम ।

कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम ॥२॥

तयोपगुढ ; परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः ।

न कालंरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमादापरिग्रहः ॥३॥

शयान उन्नद्धमदो महामहा महार्हतल्पे महिषीभुजोपधिः ।

तामेव वीरो मनुते परं यतस्तमोऽभिभुतो न निज परं च यत ॥४॥

तयैवं रममाणस्य कामकश्मलचेतसः ।

क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥५॥

तस्यामजनयत्पुत्रान पुत्रत्र्जन्यां पुरत्र्जनाः ।

शतान्येकादश विराडायुषोऽर्धमथात्यगात ॥६॥

दुहितृर्दशोत्तरशतं पितृमातृयशस्करीः ।

शीलौदार्यगुणोपेताः परित्र्जन्यः प्रजापते ॥७॥

स पंचालपतिः पुत्रान पितृवंशविवर्धनान ।

दारईः संयोजयामासदुहितृः सदृशैवरैः ॥८॥

पुत्राणां चाभवन पुत्रा एकैकस्य शतं शतम ।

यैर्वै पौरत्र्जनो वंशः पंचालेषु समेधितः ॥९॥

तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।

निरुढेन ममत्वेन विषयेष्वन्वबन्धत ॥१०॥

ईजे च क्रतुभिर्घोरेर्दीक्षितः पशुमारकैः ।

देवान पितृन भुतपतीन्नानाकामो यथा भवान ॥११॥

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।

आससाद स वै कालो योऽप्रियः प्रिययोषिताम ॥१२॥

चन्डवेग इति ख्यातो गन्धर्वाधिपतिर्नुप ।

गन्धर्वास्त्स्य बलिनः षष्टत्तरशतत्रयम ॥१३॥

गन्धर्वस्तादृशीरस्य मैथुन्यश्च सितासिताः ।

परिवृत्या विलुम्पन्ति सर्वकामविनिर्मिताम ॥१४॥

ते चण्डवेगानुचराः पुरंजनपुरं यदा ।

हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः ॥१५॥

स सप्तभिः शतैरेको विंशत्या च शतं समाः ।

पुरत्र्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥१६॥

क्षीयमाणे स्वसम्बन्धे एकस्मिन बहुर्भिर्युधा ।

चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥१७॥

स एव पुर्यां मधुभुक्पंचालेषु स्वपार्षदैः ।

उपनीतं बलिं गृह्णन स्त्रीजिता नाविदद्भयम ॥१८॥

कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।

पर्यटन्ती न बर्हिष्मन प्रत्यनन्दत कश्चन ॥१९॥

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।

या तृष्टा राजर्षये तु वृतादात्पुरवे वरम ॥२०॥

कदचिदटमाना सा ब्रह्मालोकान्महीं गतम ।

वव्रे बृहदव्रतं मां तु जानती काममोहिता ॥२१॥

मयि सरंभ्य विपुलमदाच्छापं सुदुःसहम ।

स्थतुमर्हसि नैकत्र मदयात्र्जाविमुखो मुने ॥२२॥

ततो विहतसंकल्पा कन्यका यवनेश्वरम ।

मयोपदिष्टमासाद्य वव्रे नाम्रा भयं पतिम ॥२३॥

ऋषभं यवनानां त्वां वृणो वीरेप्सितं पतिम ।

संकल्पस्त्वयि भुतानां कृतः किल न रिष्यति ॥२४॥

द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।

यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥२५॥

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।

एतावान पौरुषो धर्मो यदार्ताननुकम्पते ॥२६॥

कालकन्योदितवचो निशम्य यवनेश्वरः ।

चिकीर्षुदेवगुह्नां स सस्मितं तामभाषत ॥२७॥

मया निरुपितस्तुभ्यं पतिरात्मसमाधिना ।

नाभिनन्दति लोको‍ऽयं त्वामभद्रमसम्मताम ॥२८॥

त्वमव्यक्तगतिर्भुडक्ष्व लोकं कर्मविनिर्मितम ।

याहि मे पृतनायुक्त प्रजानाशं प्रणेष्यसि ॥२९॥

प्रज्वारोऽयं मम भ्रांता त्वं च मे भगिनी भव ।

चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्ती भीमसैनिकः ॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरत्र्जनोपाख्याने सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP