संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ अष्टादशोऽध्यायः

चतुर्थः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

इत्थं पृथुमभिष्टुय रुषा प्रस्फुरिताधरम ।

पुनराहवनिर्भीता संस्तभ्यात्मानमात्मना ॥१॥

संनियच्छाभिभो मन्युं निबोध श्रावितं च मे ।

सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥२॥

अस्मिँल्लोकेऽथवामुष्मिनुभिस्तत्त्वदर्शिभिः ।

दृष्टा योगाः प्रयुत्काश्च पुंसां श्रेय प्रसिद्धये ॥३॥

तानातिष्ठाति यः सम्यगुपायान पूर्वदर्शितान ।

अवरः श्रद्धायोपेत उपेयान विन्दतेऽत्र्जसा ॥४॥

ताननादृत्य योऽविदानर्थानरभते स्वयम ।

तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुन पुनः ॥५॥

पुरा सृष्टा ह्योषधयो ब्रह्माणा या विशाम्पते ।

भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥६॥

अपालितानादृता च भवद्भिर्लोकपालकैः ।

चोरीभुतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥७॥

नुनं ता वीरुधः क्षीणा मयि कालेन भुयसा ।

तत्र योगेन दृष्टेन भवानादातुमर्हति ॥८॥

वत्सं कल्पयं मे वीर येनाहं वत्सला तव ।

धोक्ष्ये क्षीरमयान कामाननुरुपं च दोहनम ॥९॥

दोग्धारं च महाबाहो भुतानां भुतभावना ।

अन्नमीप्सितमुर्जस्वद्भग्वान वात्र्छते यति ॥१०॥

समां च कुरु मां राजन्द्रेववृष्टं यथा पयः ।

अपर्तावापि भ्रद्रं ते उपावर्तेत मे विभो ॥११॥

इति प्रियं हितं वाक्यं भुव आदाय भुपति ।

वत्सं कृत्वां मनुं पाणावदुहत्सकलौषधीः ॥१२॥

तथा परे च सर्वत्र सारमाददते बुधाः ।

ततोऽन्ये च यथाकार्मं दुदुहः पृथुभविताम ॥१३॥

ऋषयो दुदुहुर्देवीमिन्दियेष्वथ सत्तम ।

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥१४॥

कृत्वा वत्सं सुरगणा इंन्द्र सोममदूदुहन ।

हिरण्यमयेन पात्रेण वीर्यमोजो बलं पयः ॥१५॥

दैतेया दानवा वत्सं प्रह्यादमसुरर्षभम ।

विधायादुदुहन क्षीरमयः पात्रे सुरासवम ॥१६॥

गन्धर्वाप्सरसोऽधुक्षण पात्रे पद्ममये पयः ।

वत्सं विश्वावसुं कृत्वां गान्धर्व मधु सौभगम ॥१७॥

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षण ।

आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥१८॥

प्रकल्प वत्सं कपिलं सिद्धां संकल्पनामयीम ।

सिद्धिं नभासि विद्यां च ये च विद्याधरादयः ॥१९॥

अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम ।

मयं प्रकल्पत वत्सं ते दुदुहुर्धारणामयीम ॥२०॥

यक्षरक्षांसि भुतानि पिशाचाः पिशिताशनाः ।

भुतेशवत्सा दुदुहुः कपाले क्षतजासवम ॥२१॥

तथाहयो दन्दशुकाः सर्पा नागाश्च तक्षकम ।

विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः ॥२२॥

पशवो यवसं क्षीरं वत्सं कुत्वा च गोवृषम ।

अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च द्रष्ट्रीणः ॥२३॥

क्रव्याद्राः प्राणिन क्रव्यं दुदुहःस्वे कलेवरे ।

सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥२४॥

वतवत्सा वनस्पतयः पृथग्रसमयं पयः ।

गिरयो हिमवद्वत्सा नानाधातुन स्वसानुषु ॥२५॥

सर्वे स्वमुख्यवत्सेनस स्वे स्वे पात्रे पृथक पयः ।

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम ॥२६॥

एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः ।

दोहवत्सादिभेदेन क्षीरभेद करुद्वह ॥२७॥

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।

दुहितत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥२८॥

चुर्णयन स्वधनुष्कोष्टा गिरिकुटानि राजराट ।

भुमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥२९॥

अथास्मिन भगवान वैन्यः प्रजांनां वृत्तिदः पिता ।

निवासान कल्पया त्र्चक्रे तत्र तत्र यथार्हतः ॥३०॥

ग्रामान पुरः पत्तनानि दुर्गाणि विविधानि च ।

घोषान व्रजान सशिबिरानाकरान खेटखर्वटान ॥३१॥

प्राक्पृथोरिह नैवैषा पुरग्रामदिकल्पाना ।

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥३२॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां चतुर्थस्कन्धे पृथुविजयेऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP