संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ विंशोऽध्यायः

चतुर्थः स्कन्धः - अथ विंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

भगवानपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक तमभाषत ॥१॥

श्रीभगवानुवाच

एष तेऽकारषीद्भंग हयमेधशतस्य ह ।

क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥२॥

सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुहान्ति भुतेभ्यो यर्हि नात्मा कलेवरम ॥३॥

पुरुषा यदि मुह्रान्ति त्वादृशा देवमायया ।

श्रम एव परं जातो दीर्घया वृद्धसेवया ॥४॥

अतः कायमिमं विद्वानविद्याकामकर्मभिः ।

आरब्ध इति नैवास्मिन प्रतिबुद्धो‍ऽनुषज्जते ॥५॥

असंसक्तःशरीरेऽस्मिन्नमुनोप्तादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥६॥

एकः शुद्धः स्वयंज्योतिर्निर्गुणो‍ऽसौ गुणाश्रयः ।

सर्वगोऽनावृतः साक्षी निरात्मा‍ऽत्माऽऽत्मनः परः ॥७॥

य एवं सन्तमात्मानमात्मस्थं वेद पुरुषः ।

नाज्यते प्रकृतिस्थोऽपि तदगुणैः स मयि स्थितः ॥८॥

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस्तस्य मनो राजन प्रसीदति ॥९॥

परित्यक्तगुण सम्यग्दर्शनो विशदाशयः ।

शान्ति मे समवस्थानं ब्रह्मा कैवल्यमश्रुते ॥१०॥

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम ।

कुटस्थामिममात्मानं यो वेदाप्रोति शोभनम ॥११॥

भिन्नय लिंगस्य गुणप्रवहो द्रव्यक्रियाकारकचेतनात्मनः ।

दृष्टासु सम्पत्सु विपत्सु सुरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥१२॥

समः समानोत्तममध्यमाधमः सुखे च दुःखे जितेन्द्रियाशयः ।

मयोकप्कृत्पाखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणमक ॥१३॥

श्रेयाः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृताम षष्ठमंशम ।

हर्तान्यथा हृतपुण्यः प्रजाना मरक्षिता करहारोऽघमत्ति ॥१४॥

एवं द्विजाग्रयानुमतानृवृत धर्मप्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान द्रष्टासि सिध्दननुरक्तलोकः ॥१५॥

वरं च मत कंचन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः ।

नाहं मखैर्व सुलभस्तपोभि र्योगेन वा यत्समचितवर्ति ॥१६॥

मैत्रेय उवाच

स इत्थं लोकगुरुणा विष्णक्सेनेन विश्वजित ।

अनुशासित आदेश शिरसा जगृहे हरेः ॥१७॥

स्पृशन्तं पादयोऽप्रेम्णा व्रीडितं स्वेन कर्मणा ।

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥१८॥

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जहानया भक्त्या गृहितचरणाम्बुजः ॥१९॥

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।

पश्यन पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम ॥२०॥

स आदिराजो रचितात्र्जलिर्हरिं विलोकितृं नाशकदश्रुलोचनः ।

न कित्र्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥२१॥

अथावमृज्याश्रुकला विलोकयन अतृप्तदृगगोचरमाह पुरुषम ।

पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरंगविद्विषः ॥२२॥

पृथुरुवाच

वरान विभो त्वद्वरदेश्वराद बुधः कथं वृणीते गुणविक्रियात्मनाम ।

ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥२३॥

न कामये नाथ तदप्यहं क्वचिन न यत्र युष्मच्चरणाम्बुजासवः ।

महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥२४॥

स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः ।

स्मृर्ति पुनर्विस्मृततत्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥२५॥

यशः शिवं सुश्रव आर्यसंगमे यदृच्छया चोपश्रुणोति ते सकृत ।

कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवतव्रे गुणसंग्रहेच्छय ॥२६॥

अथाभजे त्वाखिलपुरुषोत्तमं गुणालयं पद्मकरेव लालसः ।

अप्यावयोरेकपतिस्प्रुधोः कलि र्न स्यात्कृतत्वच्चरणैकतानयोः ॥२७॥

जगज्जनन्यां जगदीशा वैशसं स्यादेव यत्कर्मणि न समीहितम ।

कसेषि फल्ग्वप्युरु दीनवत्सलः स्व एवं धिष्णेऽभिरतस्य किं तया ॥२८॥

भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम ।

भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्यहे ॥२९॥

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत ।

वाचा नु तन्त्या यति ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥३०॥

त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः ।

यथा चरेदबालहितं पिता स्वयं तथा त्वमेवार्हसि न समीहितुम ॥३१॥

मैत्रेय उवाच

इत्यादिराजेन नुतः स विश्वदृक तमाह राजन मयि भक्तिरस्तु ते ।

दिष्टयेदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम ॥३२॥

तत त्वं कुरु मयाऽऽदिष्टमप्रमत्तः प्रजापते ।

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम ॥३३॥

मैत्रेय उवाच

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम ॥३४॥

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः

किन्नराप्सरसो मर्त्याः खगा भुतान्यनेकशः ॥३५॥

यज्ञेश्वरधिया राज्ञा वाग्वितात्र्जालिभक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥३६॥

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्मत ॥३७॥

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां चतुर्थस्कन्धे विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP