शृंगारशतकम् - श्लोक १ ते १०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


॥श्री ॥

वसंततिलका

शम्भुः स्वयम्भुहरयो हरिणेक्षणानां

येनाक्रियन्त सततं गृहकर्मदासाः ॥

वाचामगोचरचरित्रविचित्रिताय

तस्मै नमो भगवते कुसुमायुधाय ॥१॥

शिखरिणी

क्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः

क्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥

कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः

स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः ॥२॥

अनुष्टुभ्

मुग्धे!धानुष्कता केयमपूर्वा त्वयि दृश्यते ॥

यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥३॥

शिखरिणी

अनाघ्रातं पुष्पं;किसलयमलूनं कररुहै-

रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥

अखण्डं पुण्यानां फलमिव च तद्रूपमनघं

न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥४॥

शिखरिणी

स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः

परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥

गतानामारम्भः किसलयितलीलापरिकरः

स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः?॥५॥

शार्दूलविक्रीडित

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना

नीलाब्जद्युतिनाऽहिना वरमहं दष्टो, न तच्चक्षुषा ॥

दष्टे सन्ति चिकित्सका दिशि- दिशि प्रायेण धर्मार्थिनो

मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥६॥

वंशस्थ

स्मितेन भावेन च लज्जया भिया

पराङ्मुखैरर्धकटाक्षवीक्षणैः ॥

वचोभिरीर्ष्याकलहेन लीलया

समस्तभावैः खलु बन्धनं स्त्रियः ॥७॥

शालिनी

भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः

स्निग्धा वाचो लज्जिताश्चैव हासाः ॥

लीलामन्दं प्रस्थितं च स्थितं च

स्त्रीणामेतद् भूषणं चायुधं च ॥८॥

शार्दूलविक्रीडित

वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने

वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥

वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली

वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥९॥

शार्दूलविक्रीडित

द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं

घ्रातव्येष्वपि किं?तदास्यपवनः, श्रव्येषु किं?तद्वचः ॥

किं स्वाद्येषु?तदोष्ठपल्लवरसः;स्पृश्येषु किं ?तद्वपुः

ध्येयं किं?नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः ॥१०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP