शृंगारशतकम् - श्लोक ७१ ते ८०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


शिखरिणी

भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो

विशित्रालापानां वयमपि कवीनामनुचराः ॥

तथाप्येतद् ब्रूमो न हि परहितात्पुण्यमधिकं

न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥७१॥

मालिनी

किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः

द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ॥

अभिनवमदलीलालालसं सुंदरीणां

स्तनभरपरिखिन्नं यौवनं व वनं वा ॥७२॥

स्रग्धरा

रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुः

मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥

कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं

लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥७३॥

शार्दूलविक्रीडित

शृंगारद्रुमनीरदे प्रसृमरक्रीडारस स्रोतसि

प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति ॥

तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ

धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥७४॥

स्रग्धरा

राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं

को वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ॥

गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां

यावच्चाक्रम्य रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् ॥७५॥

शार्दूलविक्रीडित

जान्त्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च

ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥

यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया

पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ?॥७६॥

अनुष्टुभ्

वेश्याऽसौ मदनज्वाला रूपेन्धनविवर्धिता ॥

कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥७७॥

आर्या

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ॥

चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ?॥७८

स्रग्धरा

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब

व्यासङ्गध्वस्तधैर्यं कथममलधियो मानसं संविदध्यु: ?॥

यद्येताः प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः

प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ?॥७९॥

शार्दूलविक्रीडित

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे

गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥

कः कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो

यद्वित्रस्तरकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥८०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP