शृंगारशतकम् - श्लोक ३१ ते ४०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


अनुष्टुभ्

कामिनीकायकान्तारे स्तनपर्वतदुर्गमे ॥

मा सञ्चर मनःपान्थ !तत्रास्ते स्मरतस्करः ॥३१॥

शिखरिणी

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो

न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ॥

भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्

स्मरापस्मारोऽयं भ्रमयति दृशं धूर्णयति च ॥३२॥

अनुष्टुभ्

तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ॥

यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥३३॥

शार्दूलविक्रीडित

स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसम्पत्करीं

ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥

ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः

केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥३४॥

शिखरिणी

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो

व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥

क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः

शुनीमन्वेति श्वा !हतमपि च हन्त्येव मदनः ॥३५॥

वसंततिलका

मत्तेभकुम्भदलने भुवि सन्ति शूराः

केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ॥

किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य

कंदर्पदर्पदलने विरला मनुष्याः ॥३६॥

हरिणी

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो

मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥

विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः

प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ?॥३७॥

द्रुतविलंबित

मधुरयं मधुरैरपि कोकिला

कलरवैर्मलयस्य च वायुभिः ॥

विरहिणः प्रहिणस्ति शरीरिणो

विपदि हन्त सुधाऽपि विषायते ॥३८॥

शार्दूलविक्रीडित

आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः

कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥

गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः

केषांचित्सुखयन्ति धन्यहृदयं चैत्रे विचित्राः क्षपाः ॥३९॥

शार्दूलविक्रीडित

पान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती मञ्जरी

माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥

अप्येते नवपाटलीपरिमलप्राग्भारपाटच्चरा

वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥४०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP