शृंगारशतकम् - श्लोक १०० ते १०८

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


रथोद्धता

किं गतेन यदि सा न जीवति

प्राणिति प्रियतमा तथाऽपि किम् ॥

इत्युदीर्य नवमेघदर्शने

न प्रयाति पथिकः स्वमन्दिरम् ॥१०१॥

हरिणी

विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात्

कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥

न खलु नरके हाराक्रान्तं घनस्तनमण्डलं

शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥१०२॥

शिखरिणी

यदा योगाभ्यासव्यसनवशयोरात्ममनसो-

रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥

प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः

सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ?॥१०३॥

शिखरिणी

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः

प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ॥

स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने

करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥१०४॥

मंदाक्रान्ता

बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः

किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥

सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते

क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥१०५॥

शिखरिणी

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-

प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ? ॥

गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-

ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति ॥१०६॥

शार्दूलविक्रीडित

किं कन्दर्प !शरं कदर्थयसि रे कोदण्डझङ्कारितै ?

रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥

मुग्धे !स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं

चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥१०७॥

शिखरिणी

यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं

तदा सर्वं नारीमयमिदमशेषं जगदभूत् ॥

इदानीमस्माकं पटुतरविवेकाञ्जनदृशां

समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥१०८॥

॥भर्तृहरिकृत शृंगारशतकः॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP