संस्कृत सूची|संस्कृत साहित्य|गीता|अष्टावक्र गीता| अध्याय १३ अष्टावक्र गीता अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अष्टावक्र गीता - अध्याय १३ Ashtavakra gita is a perfect moral of life.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila. Tags : ashtavakragitaअष्टावक्रगीता अध्याय १३ Translation - भाषांतर ॥ जनक उवाच ॥अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं ।त्यागादाने विहायास्मादहमासे यथासुखम् ॥१॥कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते ।मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥२॥कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः ।यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ॥३॥कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः ।संयोगायोगविरहादहमासे यथासुखम् ॥४॥अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा ।तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ॥५॥स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा ।नाशोल्लासौ विहायास्मदहमासे यथासुखम् ॥६॥सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः ।शुभाशुभे विहायास्मादहमासे यथासुखम् ॥७॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP