विवेकचूडामणीः - श्लोक संग्रह ४०१-४५०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि ।

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०१॥

तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् ।

अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥४०२॥

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् ।

सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०३॥

न ह्यस्ति विश्वं परतत्त्वबोधात्

सदात्मनि ब्रह्मणि निर्विकल्पे ।

कालत्रये नाप्यहिरीक्षितो गुणे

न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥४०४॥

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।

इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ॥४०५॥

अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।

पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥४०६॥

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।

अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥४०७॥

किमपि सततबोधं केवलानन्दरूपं

निरुपममतिवेलं नित्यमुक्तं निरीहम् ।

निरवधिगगनाभं निष्कलं निर्विकल्पं

हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०८॥

प्रकृतिविकृतिशून्यं भावनातीतभावं

समरसमसमानं मानसम्बन्धदूरम् ।

निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं

हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०९॥

अजरममरमस्ताभाववस्तुस्वरूपं

स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।

शमितगुणविकारं शाश्वतं शान्तमेकं

हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४१०॥

समाहितान्तःकरणः स्वरूपे

विलोकयात्मानमखण्डवैभवम् ।

विच्छिन्द्धि बन्धं भवगन्धगन्धितं

यत्नेन पुंस्त्वं सफलीकुरुष्व ॥४११॥

सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ।

भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥४१२॥

छायेव पुंसः परिदृश्यमान्-

माभासरूपेण फलानुभूत्या ।

शरीरमाराच्छववन्निरस्तं

पुनर्न संधत्त इदं महात्मा ॥४१३॥

सततविमलबोधानन्दरूपं समेत्य

त्यज जडमलरूपोपाधिमेतं सुदूरे ।

अथ पुनरपि नैष स्मर्यतां वान्तवस्तु

स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१४॥

समूलमेतत्परिदाह्य वह्नौ

सदात्मनि ब्रह्मणि निर्विकल्पे ।

ततः स्वयं नित्यविशुद्धबोधा-

नन्दात्मना तिष्ठति विद्वरिष्ठः ॥४१५॥

प्रारब्धसूत्रग्रथितं शरीरं

प्रयातु वा तिष्ठतु गोरिव स्रक् ।

न तत्पुनः पश्यति तत्त्ववेत्ता-

। अऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥४१६॥

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।

किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥४१७॥

संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।

बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥४१८॥

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।

स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥४१९॥

यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् ।

निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥४२०॥

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् ।

यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् ।

पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥४२१॥

विद्याफलं स्यादसतो निवृत्तिः

प्रवृत्तिरज्ञानफलं तदीक्षितम् ।

तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ

नोचेद्विदां दृष्टफलं किमस्मात् ॥४२२॥

अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः ।

अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥४२३॥

वासनानुदयो भोग्ये वैरागस्य तदावधिः ।

अहंभावोदयाभावो बोधस्य परमावधिः ।

लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥४२४॥

ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी-

रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् ।

स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी-

रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥४२५॥

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ।

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥४२६॥

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।

सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥४२७॥

यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः ।

प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥४२८॥

लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः ।

बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥४२९॥

शान्तसंसारकलनः कलावानपि निष्कलः ।

यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते ॥४३०॥

वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि ।

अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥४३१॥

अतीताननुसन्धानं भविष्यदविचारणम् ।

औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ॥४३२॥

गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे ।

सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३३॥

इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि ।

उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥

ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः ।

अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥४३५॥

देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः ।

औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ॥४३६॥

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।

भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ॥४३७॥

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके ।

यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३८॥

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।

प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ॥४३९॥

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।

समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ॥४४०॥

यत्र प्रविष्टा विषयाः परेरिता

नदीप्रवाहा इव वारिराशौ ।

लिनन्ति सन्मात्रतया न विक्रियां

उत्पादयन्त्येष यतिर्विमुक्तः ॥४४१॥

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।

अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४४२॥

प्राचीनवासनावेगादसौ संसरतीति चेत् ।

न सदेकत्वविज्ञानान्मन्दी भवति वासना ॥४४३॥

अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि ।

तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४४॥

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।

ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४५॥

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।

फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥४४६॥

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।

सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥४४७॥

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।

सुप्तोत्थितस्य किन्तत्स्यात्स्वर्गाय नरकाय वा ॥४४८॥

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।

न श्लिष्यति च यक्किञ्चित्कदाचिद्भाविकर्मभिः ॥४४९॥

न नभो घटयोगेन सुरागन्धेन लिप्यते ।

तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥४५०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP