विवेकचूडामणीः - श्लोक संग्रह ५१-१००

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।

बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५१॥

मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते ।

क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५२॥

पथ्यमौषधसेवा च क्रियते येन रोगिणा ।

आरोग्यसिद्धिर्दृष्ट्या नान्यानुष्ठितकर्मणा ॥५३॥

वस्तुस्वरूपं स्फुटबोधचक्षुषा

स्वेनैव वेद्यं न तु पण्डितेन ।

चन्द्रस्वरूपं निजचक्षुषैव

ज्ञातव्यमन्यैरवगम्यते किम् ॥५४॥

अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।

कःशक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥५५॥

न योगेन न सांख्येन कर्मणा नो न विद्यया ।

ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥५६॥

वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् ।

प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥५७॥

वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।

वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥५८॥

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।

विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥५९॥

शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।

अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञा्त्तत्त्वमात्मनः ॥६०॥

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।

किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६१॥

न गच्छति विना पानं व्याधिरौषधशब्दतः ।

विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६२॥

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः ।

ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६३॥

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् ।

राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥६४॥

आप्तोक्तिं खननं तथोपरि शिलाद्युत्कर्षणं स्वीकृतिं

निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति ।

तद्वद्‍ ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते

मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६५॥

तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये ।

स्वैरवे यत्नः कर्तव्यो रोगादाविव पण्डितैः ॥६६॥

यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः ।

सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६७॥

शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते ।

तदेतच्छ्रवणात्सत्यं भवबन्धाद्विमोक्ष्यसे ॥६८॥

मोक्षस्य हेतुः प्रथमो निगद्यते

वैराग्यमत्यन्तमनित्यवस्तुषु ।

ततः शमश्चापि दमस्तितिक्षा

न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥६९॥

ततः श्रृतिस्तन्मननं सतत्त्व-

ध्यानं चिरं नित्यनिरन्तरं मुनेः ।

ततोऽविकल्पं परमेत्य विद्वानिहैव

निर्वाणसुखं समृच्छति ॥७०॥

यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।

तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥७१॥

मज्जास्थिमेदः पलरक्तचर्म-

त्वगाह्वयैर्धातुभिरेभिरन्वितम् ।

पादोरुवक्षोभुजपृष्ठमस्तकैः

अङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥७२॥

अहंममेतिप्रथितं शरीरं

मोहास्पदं स्थूलमितीर्यते बुधैः ।

नभोनभस्वद्दहनाम्बुभूमयः

सूक्ष्माणि भूतानि भवन्ति तानि ॥७३॥

परस्परांशैर्मिलितानि भूत्वा

स्थूलानि च स्थूलशरीरहेतवः ।

मात्रास्तदीया विषया भवन्ति

शब्दादयः पञ्च सुखाय भोक्तुः ॥७४॥

य एषु मूढा विषयेषु बद्धा

रागोरुपाशेन सुदुर्दमेन ।

आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः

स्वकर्मदूतेन जवेन नीताः ॥७५॥

शब्दादिभिः पञ्चभिरेव पञ्च

पञ्चत्वमापुः स्वगुणेन बद्धः ।

कुरङ्गमातङ्गपतङ्गमीन-

भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥७६॥

दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।

विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७७॥

विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।

स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥७८॥

आपातवैराग्यवतो मुमुक्षून्

भवाब्धिपारं प्रति यातुमुद्यतान् ।

आशाग्रहो मज्जयतेऽन्तराले

निगृह्य कण्ठे विनिवर्त्य वेगात् ॥७९॥

विषयाशाग्रहो येन सुविरक्त्यसिना हतः ।

स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥८०॥

विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः

प्रतिपदमभियातो मृत्युरप्येष विद्धि ।

हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या

प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८१॥

मोक्षस्य कांक्षा यदि वै तवास्ति

त्यजातिदूराद्विषयान्विषं यथा ।

पीयूषवत्तोषदयाक्षमार्जव-

प्रशान्तिदान्तीर्भज नित्यमादरात् ॥८२॥

अनुक्षणं यत्परिहृत्य कृत्य-

मनाद्यविद्याकृतबन्धमोक्षणम् ।

देहः परार्थोऽयममुष्य पोषणे

यः सज्जते स स्वमनेन हन्ति ॥८३॥

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति ।

ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति ॥८४॥

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु ।

मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८५॥

मोहं जहि महामृत्युं देहदारसुतादिषु ।

यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥८६॥

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् ।

पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥८७॥

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।

समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।

अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥८८॥

बाह्येन्द्रियैः स्थूलपदार्थसेवां

स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् ।

करोति जीवः स्वयमेतदात्मना

तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ॥८९॥

सर्वाऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः ।

विद्धि देहमिदं स्थूलं गृहवद्‍ गृहमेधिनः ॥९०॥

स्थूलस्य सम्भवजरामरणानि धर्माः

स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।

वर्णाश्रमादिनियमा बहुधाऽमयः स्युः

पूजावमानबहुमानमुखा विशेषाः ॥९१॥

बुद्धीन्द्रियाणि श्रवणं त्वगक्षि

घ्राणं च जिव्हा विषयावबोधनात् ।

वाक्पाणिपादं गुदमप्युपस्थः

कर्मेन्द्रियाणि प्रवणेन कर्मसु ॥९२॥

निगद्यतेऽन्तःकरणं मनोधीर

अहंकृतिश्चित्तमिति स्ववृत्तिभिः ।

मनस्तु संकल्पविकल्पनादिभिः

बुद्धिः पदार्थाध्यवसायधर्मतः ॥९३॥

अत्राभिमानादहमित्यहंकृतिः ।

स्वार्थानुसन्धानगुणेन चित्तम् ॥९४॥

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।

स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलवत् ॥९५॥

वागादि पञ्च श्रवणादि पञ्च

प्राणादि पञ्चाभ्रमुखानि पञ्च ।

बुद्ध्याद्यविद्यापि च कामकर्मणी

पुर्यष्टकं सूक्ष्मशरीरमाहुः ॥९६॥

इदं शरीरं शृणु सूक्ष्मसंज्ञितं

लिङ्गं त्वपञ्चीकृतभूतसम्भवम् ।

सवासनं कर्मफलानुभावकं

स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥९७॥

स्वप्नो भवत्यस्य विभक्त्यवस्था

स्वमात्रशेषेण विभाति यत्र ।

स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्

कालीननानाविधवासनाभिः ॥९८॥

कर्त्रादिभावं प्रतिपद्य राजते

यत्र स्वयं भाति ह्ययं परात्मा ।

धीमात्रकोपाधिरशेषसाक्षी

न लिप्यते तत्कृतकर्मलेशैः ।

यस्मादसङ्गस्तत एव कर्मभिः

न लिप्यते किञ्चिदुपाधिना कृतैः ॥९९॥

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।

वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् ॥१००॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP