मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
पुण्याहवाचनम्

पुण्याहवाचनम्

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


पुण्याहवाचनम्

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंत सस्य दात्री या तां नमामि वसुंधराम् । इति भृमिं स्पृष्ट्‌वा ।

जमिनीस हात लावावा. प्रथम दक्षिणेस नंतर उत्तरेकडील जमिनीस.

या साम्यायकः सोमो राजायाः शोभना स्मृता । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने । द्वौ धान्यराशीं कृत्वा ।

पाटावरील तांदळास हात लावावा, व त्याच्या दोन राशी कराव्यात.

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।

कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोथ यजुर्वेदो सामवेदोह्यर्वणः । अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।

अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा । आयांतु मम शांत्यर्थ दुरितः क्षयकारकाः । कलशौ संस्थाप्य ।

दोन्ही कलशांना हात लावावा.

गंगेच यमुने चैव गोदावरी सरस्वति । कावेरि नर्मदे सिंधो कुंभेऽस्मिन् सन्निधिं कुरु । कलशौ जलेन पूरयित्वा

दोन्ही कलशांत पळीने थोडे पाणी घालावे.

मलयाचल संभूतं घनसारं मनोहरम् । ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहम् । कलशयोर्मध्ये गंधं प्रक्षिप्य ।

कलशाला गंध लावावे किंवा गंध लावलेले फूल कलशात घालावे.

त्वं दूर्वेऽमृत जन्मासि वंदितासि सुरैरपि । सौभाग्य संतति करी सर्वकार्येषु शोभना । इति दूर्वाः ।

दोन्ही कलशांत थोड्या दूर्वा घालाव्यात.

अश्वत्थोदुंबर प्लक्षचूतन्यग्रोध पल्लवाः । पंचभंगा इतिख्याताः सर्व कर्मसु शोभना । इति पंचपल्लवान् ।

कलशातीलांब्याच्या पानांना हात लावावा.

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । कलशेस्मिन् क्षिपामीदं सर्व कर्म फलप्रदम् । इति कलशद्वये पूगीफले ।

कलशांमध्ये एक एक सुपारी घालावी.

कनकं कुलिशं नीलं पद्मरागोथ मौक्तिकं । एतानि पंचरत्‍नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्‍नानि ।

कलशात पंचरत्‍ने पैसा घालावीत.

हिरण्य गर्भ गर्भस्थं हेमबीजो विभावसोः । अनंत पुण्य फलदं कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति हिरण्यम् ।

कलशात नाणी घालावीत.

गव्यं क्षीरदधि तथा धृतं मधु च शर्करा । एतत्‌ पंचामृतशस्तं कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ ॥ इति पंचामृतं ।

कलशामध्ये पंचामृत घालावे.

गोमूत्रं गोमयं क्षीरं दधिसर्पिर्यथाक्रमम्‌ । एतानि पंचगव्यानि कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ । इति पंचगव्यं ।

कलशामध्ये पंचगव्य घालावे.

सितं सूक्ष्मं सुखस्पर्ष मीशानादेः प्रियं सदा । वासोहि सर्व दैवत्यं देहालंकरणं परम् । इति वस्त्रेण (सूत्रेण वा) संवेष्ट्य ।

कलशाला वस्त्र गुंडाळावे.

पूर्णपात्रमिदं दिव्यं सिततंडुल पूरितं । देवता स्थापनायैव कलशे स्थापयाम्यहम् । इति पूर्णपात्रे कलशद्वये विनस्य ।

कलशावर तांदळाने भरलेली वाटी व त्यावर एक सुपारी ठेवावी किंवा कलशावर नारळ ठेवावा.

यानंतर उत्तर कलशावर अक्षता वाहून वरुणाचे आवाहन करावे.

उत्तर कलशे वरुणं आवाहयेदेवम् ।

पाशहस्तं च वरुणं यादसांपतिमीश्वरं । आवाहयामि यज्ञेस्मिन् पूजनार्थं नमातिं तं । कलशे वरुण सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।

कलशे वरुणाय नमः । आवाहनार्थे अक्षतां समर्पयामि । श्री वरुणाय नमः । विलेपनार्थे चंदनं समर्पयामि । श्री वरुणाय नमः ।

हरिद्रां कुंकुमम् सौभाग्यं द्रव्यं समर्पयामि । श्री वरुणाय नमः । श्री सकल पूजार्थे अक्षतां समर्पयामि । श्री वरुणाय नमः ।

पुष्पं समर्पयामि । श्री वरुणाय नमः । तुलसीपत्रं बिल्वपत्रं च समर्पयामि । श्री वरुणाय नमः । धूप दीपं च समर्पयामि ।

श्री वरुणाय नमः । नैवेद्यार्थे गुड खाद्य नैवेद्यं समर्पयामि ।

ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः ।

ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ।

पुनर्नैवेद्यं । ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

गुळखोबर्‍या भोवती दोन वेळा पाणी सोडावे. त्यानंतर हातावरून तीन वेळा पाणी सोडावे.

उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि । करोद्वर्तनार्थे चंदनं समर्पयामि ।

फुलाला गंध लावून ते फूल वहावे.

मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।

एका विड्यावर पाणी सोडावे.

नमस्करोमि ।

नमस्कार करावा.

पाशहस्तं च वरुणं यादसांपतिमीश्वरं । आवाहयामि यज्ञेस्मिन् पूजनार्थं नमामि तं । श्री वरुणाय नमः । मंत्रपुष्पांजलिं समर्पयामि ।

एक फूल वहावे.

इति पंचोपचारैः संपूज्य ।

अनेन कृत पूजनेन अपांपति वरुणः प्रीयताम्

हातावरून पाणी सोडावे. या नंतर वरुणाची हात जोडून पुढील प्रार्थना करावी.

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मामध्ये मातृगणाः स्मृताः । कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा ।

ऋग्वेदोथ यजुर्वेदो सामवेदोह्यथर्वणः । अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।

आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः । सर्वे समुद्राः सरितास्तीर्थानि जलदा नदाः । आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः ।

उत्तर कलशे अक्षतां क्षिपेत्

उत्तरेकडील कलशावर चार वेळा अक्षता घालाव्यात.

मातृदेवो भव । पितृदेव भव । आचार्य देवो भव । अतिथि देवो भव । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

ब्राह्मणांच्या मस्तकावर अक्षता घालाव्यात. या नंतर यजमानाने कमळाप्रमाणे दोन्ही हातांची ओंजळ करून मस्तकावर धरावी.

ततः अवनीकृत जानुमंडलः कमलमुकुल सदृशं अंजलिं शिरसाद्याय दक्षिणेन पाणिना सुवर्ण पूर्ण कलशं धारयित्वा आशिषः प्रार्थयंते ।

एताः सत्या आशिषः संतु ।

उजव्या हाताने उत्तर कलश उचलून यजमानाने आपल्या पत्‍नीच्या मस्तकास लावावा व नंतर स्वतःच्या मस्तकास लावावा. नंतर कलश पाटाला टेकवावा.

असे तीन वेळा करावे. त्यावेळी मंत्र म्हणावा तो असा-

दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु इति भवतः ब्रुवंतु । तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुः इतित्रिः ।

(३ वेळा) नंतर २-४ ब्राह्मणांच्या हातावर गंध अक्षता फूल विडा व दक्षिणा म्हणून एखादे नाणे ठेवावे. पुढे प्रत्येकास प्रतिवचने द्यावीत.

ब्राह्मण हस्ते शिवा आपः संतु । संतु शिवाः आपः । सौमनस्यमस्तु । अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु । गंधाः पांतु ।

सौमंगल्यमस्तु । अक्षताः पांतु । आयुष्यमस्तु । पुष्पाणि पांतु । सौश्रियमस्तु । तांबुलानि पांतु । ऐश्वर्यमस्तु । दक्षिणाः पांतु ।

बहुदेयं चास्तु । दीर्घामायुः श्रेयः शातिः पुष्टिश्चास्तु । श्रीर्यशा विद्या विनयं वित्तं बहुपुत्रंचायुष्यं चास्तु ।

यंकृत्वा सर्व वेद यज्ञ क्रियाकारण कर्मारंभाः शुभाः शोभनाः प्रवर्तंते तमहमोंकारमादिकृत्वा ऋग्यजु सामाशीर्वचनं

बहुऋषिमतं संविज्ञातं भवद्‌भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यताम् ।

मा विघ्नं मा च मे पापं मा संतु परिपंथिनः । सौम्या भवंतु सुखिनः सर्वे लोकाः सुखावहः । तथास्तु ।

करोतु स्वस्ति ते ब्रह्मा स्वस्तिवापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा । स्वस्ति तेऽस्तु द्विपादेभ्यःश्चतुष्पादेभ्य एव च ।

स्वस्त्यस्त्व पादकेभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा । व्रत नियम तपः स्वाध्याय क्रतु दमदान विशिष्टायां ब्राह्मणानां मनः समाधियतां ।

विप्राः समाहित मनसः स्मः । प्रसीदंतु भवंतः । विप्राः- प्रसन्नाः स्मः । कुंभाज्जलं पात्रे गृहीत्वा तदन्यपात्रे दर्व्या पातयन्वदेत् ।

कलशातील थोडे पाणी आपल्या पंचपात्रात काढावे. समोर दोन पात्रे ठेवावीत. पत्‍नीने आपला उजवा हात लावून ठेवावा.

दक्षिणेकडील पहिल्या पात्रात पंचपात्रातील पाणी डाव्या हाताने उजव्या हातावर सतत सोडीत रहावे व ब्राह्मणांनी

(खरे तर यजमानाने म्हणावे. परंतु यजमानास म्हणता येत नसल्यामुळे ब्राह्मणांनी) म्हणावे-

शांतिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु ।

कर्म समृद्धिरस्तु । धर्म समृद्धिरस्तु । वेद समृद्धिरस्तु । शास्त्र समृद्धिरस्तु । पुत्र समृद्धिरस्तु । धनधान्य समृद्धिरस्तु । इष्ट संपदस्तु । बहिर्देशे -

पत्‍नीने लावलेला हात काढावा. यजमानाने दुसर्‍या पात्रात पाणी सोडावे.

सर्वारिष्ट निरसनमस्तु । यत्पापं तत् प्रतिहतमस्तु ।

पत्‍नीने हात लावावा. यजमानाने पुन्हा पहिल्या पात्रात पाणी सोडावे.

यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरम हरहरभिवृद्धिरस्तु । उत्तरोत्तरः क्रियाः शुभाः शोभनाः संपद्यंताम् ।

इष्टाः कामाः संपद्यंताम् । तिथि करण मुहुर्त नक्षत्र संपदस्तु । तिथि करण मुहुर्त नक्षत्र ग्रह लग्नादि देवताः प्रीयंताम् ।

तिथि करणे मुहुर्त नक्षतेर सग्रहे सदैवते प्रीयेताम् । दुर्गा पांचाल्यौ प्रीयेताम् । अग्नि पुरोगा विश्वेदेवाः प्रीयंताम् ।

इंद्र पुरोगा मरुद्‌गणाः प्रीयंताम् । ब्रह्म पुरोगा सर्वे वेदाः प्रीयंताम् । विष्णु पुरोगा सर्वे देवाः प्रीयंताम् ।

माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् । अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम् ।

ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् । ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । श्री सरस्वत्यौ प्रीयेताम् । श्रद्धा मेधे प्रीयेताम् ।

भगवती कात्यायनी प्रीयेताम् । भगवती माहेश्वरी प्रीयेताम् । भगवती पुष्टिकरी प्रीयेताम् । भगवती तुष्टिकरी प्रीयेताम् ।

भगवती ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । भगवंतौ विघ्नविनायकौ प्रीयेताम् ।

भगवान् स्वामी महासेनः सपत्‍नीकः ससुतः सपार्षदतः सर्वस्थानगतः प्रीयेताम् । हरिहर हिरण्यगर्भाः प्रीयंताम् ।

सर्वा ग्रामदेवताः प्रीयंताम् । सर्वाः कुलदेवताः प्रीयंताम् । सर्वा वास्तुदेवताः प्रीयंताम् । बहिरपः -

पत्‍नीने लावलेला हात काढावा. यजमानाने दुसर्‍या पात्रात पाणी सोडावे.

हता ब्रह्मद्विषः । हता परिपंथिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यांतु ।

शाम्यंतु घोराणि । शाम्यंतु पापानि । शाम्यंत्वीतय । अंतः-

पत्‍नीने हात लावावा. यजमानाने पुन्हा पहिल्या पात्रात पाणी सोडावे.

शुभानि वर्धंताम् । शिवा आपः संतु । शिवा ऋतवः संतु । शिवा अग्नयः संतु । शिवा आहुतयः संतु । शिवा ओषधयः संतु ।

शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे शिवेस्त्याताम् ।

शुक्रांगारक बुध बृहस्पति शनैश्चर राहुकेतु सोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । भगवान् नारायणः प्रीयताम् ।

भगवान पर्जन्यः प्रीयताम् । प्रीयताम् स्वामी महासेनः । पुण्याह कालान् वाचयिष्ये । वाच्यताम्

ब्राह्मं पुण्यं महद्दिव्यं स्वस्त्युत्पादन कारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्यहं भो ब्रवंतु नः ।

यजमानाने म्हणावे -

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्यस्य कर्मणः पुण्याहं भवंतो ब्रवंतु ।

विप्रांनी यजमानाच्या मस्तकावर अक्षता टाकीत तीन वेळा म्हणावे-

अस्तु पुण्याहं । अस्तु पुण्याहं । अस्तु पुण्याहं ।

स्वस्तिर्या चाविनाशाख्या पुण्यकल्याण वृद्धिदा । विनायक प्रिया नित्यं तां स्वस्तिं भो ब्रवंतु नः । यजमानाने म्हणावे -

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्ये कर्मणि स्वस्तिं भवंतो ब्रवंतु ।

आयुष्मते स्वस्ति । आयुष्मते स्वस्ति । आयुष्मते स्वस्ति ।

सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । संपूर्णा पूर्ण चंद्रे या तामृद्धिं भो ब्रवंतु नः ।

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्यस्य कर्मणः ऋद्धिं भवंतो ब्रवंतु ।

कर्मऋद्ध्यताम् । कर्मऋद्ध्यताम् । कर्मऋध्यताम् । ऋद्धिः समृद्धिः ।

यानंतर एका सुवासिनीस बोलावून तिच्याकडून गणपति व वरुण यांची हळदकुंकू, अक्षता, फुले घालून पूजा करून घ्यावी. निरांजन ओवाळावे.

त्यानंतर यजमान पत्‍नीस हळद-कुंकू व यजमानास फक्त कुंकू लावून औक्षण करावे. यजमानाने त्या सुवासिनीस एक नारळ विडा वगैरे द्यावा.

क्षीरोदधि समुद्धूता मथ्यमाने महोदधौ । विष्णोश्चैव प्रिया नित्यं तां श्रियं भो ब्रवंतु नः ।

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्ये कर्मणः श्रीरस्विति भवंतो ब्रवंतु ।

अस्तु श्रीः । अस्तु श्रीः । अस्तु श्रीः ।

वर्षशतं पूर्णमस्तु । अमुक गोत्राभिवृद्धिरस्तु । कर्मांग देवताः प्रीयंताम् ।

यानंतर यजमानाने उजव्या हाताने उत्तरेकडील कलश व डाव्या हाताने दक्षिणेकडील कलश धरून उचलावा. हात सरळ करून त्या कलशातील पाणी

आपल्या ताम्हनात काढावे व पुन्हा कलश पूर्वीच्या जागी ठेवावेत.

ततः उत्तर कलशं दक्षिण हस्ते दक्षिण कलशं वाम हस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिंच्य तेभिर्मंत्रैः ।

वास्तोष्पते भूमिशयान देव पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो भवत्वभीक्ष्णं तव सुप्रसादात् । शिवं । शिवं । शिवं ।

यजमान पत्‍नीं वामतः उपविश्य पात्र पतित जलेन आम्रपल्लवं दूर्वाभिर्वा उदङ्‌मुखं तिष्ठतो विप्रैः यजमान भाले अभिषेकं कार्यम् ।

यजमान पत्‍नीने उठून यजमानाच्या डाव्या बाजूस येऊन बसावे. विप्रांनी त्या ताम्हनात काढलेल्या पाण्याचा कलशातीलच घेतलेल्या आंब्याच्या पानांनी किंवा दुर्वांनी व

दर्भांनी यजमान पती-पत्‍नीवर अभिषेक करावा. त्यावेळी विप्रांनी उभे राहून आपले मुख उत्तरेस करावे.

सुरस्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः । प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते ।

आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा ।

कीर्तिर्लक्ष्मीअर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिःस्तुष्टिश्च मातरः । एतेत्वां अभिशिंचंतु देवपत्‍न्यः समाश्रिताः ।

आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्वा यक्षराक्षस पन्नगाः ।

ऋषयो मुनयो गावो देवमातर एव च । देवपत्‍न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च ।

औषधानि च रत्‍नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा । एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये ।

बलाय श्रियै यससेऽन्नाद्याय अमृताभिशकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु । शांतिः । शांतिः । शांतिः ।

यजमान पत्‍नीने पूर्वीच्या जागी बसावे. यजमानाने म्हणावे -

पुण्याह वाचन फल समृद्धिरस्तु इति भवंतो ब्रवंतु ।

ब्राह्मणांनी म्हणावे -

पुण्याह वाचन फल समृद्धिरस्तु ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP