संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ चतुर्थों कोटिरुद्रसंहिता ॥४॥

अध्याय १ शिवलिंगमहात्म्यवर्णने द्वादशज्योतिर्लिंग वर्णनम्

अध्याय २ काशीस्थललिंगानां नामाऽनुकीर्तनपूर्वकतन्माहात्म्यकथनम्

अध्याय ३. अत्रीश्वरकथाऽनुवर्णनेऽनावृष्टौ सपत्नीकात्रितपोवर्णनम्

अध्याय ४ अनसूयातपस्तुष्टा गंगा तदाश्रमे न्युवास  वरदित्सयोपस्थितं शिवं प्रति भवताऽत्रैव स्थासंव्यमिति सपत्नीकात्रिवरयाचनम्

अध्याय ५ नन्दिकेशमाहात्म्यवर्णने कश्चिद्द्विजोऽर्भकाभ्यां प्रियां समर्प्य काशीं गतो मृतश्च ततो ज्येष्ठपुत्रो मृतमात्रस्थिं काशीं निनीषन्प्रस्थितो रात्रिमुखे कस्यचिद्द्विजस्य भवने न्युवासेति वर्णनम्

अध्याय ६ गृहेशपुत्रवधेन कृष्णत्वमाप्तया गवा सहोपनन्दिकेशं नर्मदातटं प्राप्य तत्र स्नानेन पुनः शुक्लांगामवलोच्य विस्मयमानो व्रजन्गंगया बोधित: स्वमात्रस्थि नर्मदायां प्रक्षिप्य दिव्यरूपामम्बां स्वर्यान्तीमवलोच्य गृहं निवृत्तः पुत्रः

अध्याय ७ बालविधवामृषिकन्यकां तपःप्रवृत्तां स्मराकृष्टमनसा मूढनाम्नाऽसुरेण पीड्यमानां रिरक्षिषुः शिव आविर्भूय दैत्यं जघान  सर्वे देवा गंगा च तदा तत्र समागता: पश्चात्प्रतिवर्षं वैशाखसितसप्तम्यां गंगा तत्र प्रयातीति वर्णनम्

अध्याय ८ गोकर्णक्षेत्रस्थमहाबलाख्यशिवलिंग माहात्म्यवर्णनम् ॥

अध्याय ९ सौमिनी द्विजकन्या व्यभिचारत्यक्ता शूदपत्नी भूत्वा गोवत्सं हत्वा जन्मान्तरे चाण्डालकन्या भूत्वा गोकर्णे गत्वा केनापि दत्तं बिल्वपत्रमसारतया प्रचिक्षेप दैवाच्छिवलिंगे तत्पातात्परं पदमवाप

अध्याय १० गुरुशापाद्राक्षसत्वमाप्तो मित्रसहो राजा मुनि किशोरमभक्षयत्  हत्याविकलमना गौतमोपदिष्टः गोकर्णे स्नात्वा महाबलमभ्यर्च्य तत्पदमवाप

अध्याय ११ उत्तरदिक्स्थशिवलिङगवर्णने चन्द्रभालपशुपतीत्यादिवर्णनम्

अध्याय १२ ऋषिशापभूमिपतितशिवलिंग दह्यमानभुवनरक्षणाय ऋषिप्रार्थनया पार्वत्या स्वयोनौ लिंगधरणे भुवनशान्तिः हाटकेशनाम्ना तल्लिंगप्रसिद्धिश्च

अध्याय १३ अन्धकदमनाऽन्धकेश्वरमाहात्म्यवर्णनोत्तरं बटुकोत्पत्तिकथनम्

अध्याय १४ सप्तविंशतिभार्यासु रोहिण्यामेवाधिकस्नेहाद्दक्षेण क्षयी भव इति चन्द्रः शप्तः विध्युपपदेशतः षण्मासं प्रभासे शिवार्चनात्पक्ष क्षयिलं पक्षं वर्धमानत्वञ्च लेभे ‘सोमेश्वर' नाम्ना तज्ज्योतिर्लिंगप्रसिद्धिश्च

अध्याय १५ मल्लिकार्जुन द्वितीयज्योतिर्लिंगवर्णनम्

अध्याय १६ दूषणदैत्यत्रस्तशैवद्विजार्चनगतादुत्पद्य दैत्यं हत्वा द्विजप्रार्थनया तत्रैव शिवस्तस्थाविति महाकाल तृतीज्योतिर्लिङ्गवर्णनम्

अध्याय १७ चन्द्रसेनराज-श्रीकरगोपबालक-सुखप्रदानादिमहाकालमाहात्म्य वर्णनम्

अध्याय १८ विन्ध्यकथोक्तिपूर्वकमोंकारेश्वर चतुर्थज्योतिर्लिंगवर्णनम्

अध्याय १९ 'केदारेश्वर' पंचमज्योतिर्लिंगमहात्म्यवर्णनम्

अध्याय २० 'भीमेश्वर' षष्ठज्योतिर्लिंगमाहात्म्यनिरूपणे कुम्भकर्णपुत्रभीमाऽसुरकृतोपद्रववर्णनम् ॥

अध्याय २१ स्वभक्त कामरूपेश्वरमनुगृह्णन् सपरिवारं भीमाऽसुरं भस्मसाच्चकारेति ‘भीमेश्वर' नाम्ना प्रसिद्धिः

अध्याय २२ 'विश्वेश्वर' सप्तमज्योतिर्लिंगमाहात्म्यवर्णने काश्यां रुद्रगमनवर्णनम्

अध्याय २३ श्रीकाशीमाहात्म्यवर्णनम्

अध्याय २४ ‘त्र्यम्बकेश्वरा'ष्टमज्योतिर्लिङगमाहात्म्यवर्णने गौतमर्षिप्रभावनिरूपणम्

अध्याय २५ अनावृष्टौ तपस्तुष्टवरुणवरलब्धगौतमतोयपूर्णगर्तलिप्सया न्यर्षयो गणेशवरतो गोहत्यादोष व्याजतस्सपत्नीकं गौतमन्निस्सारयामासुः  ततो ऋषीणामाज्ञया गौतमस्य पार्थिवेश्वरार्चनप्रवृत्तिः

अध्याय २६ शिवाऽनुग्रहतो गौतमस्य निष्पापत्व गंगात्र्यम्बकेश्वरयोस्सदैव तत्र स्थितश्चावर्णि ॥

अध्याय २७ गंगाकृतगौतमद्वेष्यृष्यनादरः कल्पभेदेनगौतमकृत ऋषिषु शापश्च

अध्याय २८ वैद्यनाथेश्वर नवमज्योतिर्लिंग माहात्म्यवर्णनम्

अध्याय २९ नागेश्वर दशमज्योतिर्लिंगमाहात्म्यवर्णने दारुकवनराक्षसोपद्रवर्णनम्

अध्याय ३० शिवार्चकसुप्रियाह्ववैश्यं हन्तुमुद्यतान्राक्षसाञ्छिवः प्रत्यक्षीभूय पाशुपतास्त्रेण जघान  वीरसेन राज्ञो दारुकावनगमनम्

अध्याय ३१ 'रामेश्वरै’ कादशज्योतिर्लिङ्ग वर्णनम्

अध्याय ३२ 'घुश्मेश्वर’ द्वादशज्योतिर्लिंग माहात्म्यवर्णने सुदेहासु कर्मचरितनिरूपणम्

अध्याय ३३ संदहानशितघुश्यपुत्रस्य शिवानुग्रहात्पुनर्जीवनम् ’घुश्मेश्वर' नाम्ना शिवलिंगप्रसिद्धिश्च

अध्याय ३४ दैत्यपीडितसुराणां दुःखनिवृत्त्यै शिवमाराध्य ततस्सुदर्शनचक्रं लब्ध्वा दैत्याञ्जघान विष्णुः

अध्याय ३५ शिवसहस्रनाम वर्णनम् ॥

अध्याय ३६ शिवहस्रनामस्तोत्र फलनिरूपणम्

अध्याय ३७ देवर्षिनृपशैवत्ववर्णनम्

अध्याय ३८ शिवरात्रिव्रतमहिमनिरूपणम्

अध्याय ३९ शिवरात्रिव्रतोद्यापननिरूपणम्

अध्याय ४० व्याध कथाप्रसंगे शिवरात्रिमाहात्म्यवर्णनम्

अध्याय ४१ मुक्तिनिरूपणम् ॥

अध्याय ४२ शिवसगुणनिर्गुणभेदवर्णनम्  ॥

अध्याय ४३ ज्ञाननिरूपणं शिवविज्ञानफलनिरूपणञ्च

इति चतुर्थी कोटिरुद्रसंहिता  ॥४॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP