अनंतचतुर्थी व्रत कथा

अनंतचतुर्थी व्रत कथा

अथकथा॥

॥सूतउवाच॥ पुरातुजाह्नवीतीरेधर्मोपरायण:॥ जरासंधवधार्थाराजसूयमुपाक्रमत्‍ ॥१॥
कृष्णेनसहधर्मोऽसौभीमार्जुनसमान्वित: ॥ यज्ञशालांप्रकुर्वीतनानारत्नोपशोभिताम्‍ ॥२॥
मुक्ताफलसमाकीर्णामिंद्रालयसमप्रभाम्‍ ॥ यज्ञार्थंभूपतीन्सर्वान्समानीयप्रयत्नत: ॥३॥
गांधारीतन योगजातदानींनृपनंदन:॥ दुर्योधनैतिख्यात:समागच्छन्मखालयम्‍ ॥४॥
दृष्ट्वादुर्योधनेनात्रप्रांगणंजलसन्निभम्‍ ॥ ऊर्ध्वंकृत्वातुवस्त्राणितत्रागच्छाच्छनै:शनै: ॥५॥
स्मितवक्राश्चतंदृष्ट्वाद्रौपद्यादिवरांगना: ॥ दुर्योधनस्ततोगच्छन जलमध्येपातह ॥६॥
पुन:सर्वेनृपाश्चैवऋषयश्वतपोधना: ॥ उपहासंचचक्रुस्ताद्रौपद्यादिसुलोचना: ॥७॥
महाराजाधिराजोऽसौमहान्‍ क्रोधपरायण: ॥ विनिर्गत:स्वकंराष्ट्रंमातुलेनावृत्तोनृप: ॥८॥
तस्मिन्कालेतुशकुनि:प्रोवाचमधुरंवच: ॥ मुंचराजन्‍ महारोषतंपुरत: कार्यगौरवात्‍ ॥९॥
द्यूतोपक्रमणेनैवसर्वंराज्यमवाप्स्यसि ॥ गंतुमुत्तिष्ठराजेंद्रसत्रस्यसदनंप्रति ॥१०॥
तथेत्युक्त्वामहाराज:समागच्छन्मखालयम्‍ ॥ विनिर्वृत्यमखंजग्मुर्नृपा:सर्वेस्वकंपुरम्‍ ॥११॥
ततोदुर्योधनोराजासमागत्यगजाह्वयम्‍ ॥ आनीयपांडुपुत्रांश्चधर्मभीमार्जुनान्वरान्‍ ॥१२॥
द्यूतारंभंचाकुरुतस्वंराज्यंप्राप्तवांस्तत: ॥ द्यूतेनैवजिता:सर्वेपांडवावीतकल्मषा:॥१३॥
ततोरण्यांतरेगत्वावर्तंतेवनचारिण: ॥ ततोवृत्तांतमाकर्ण्यभ्रातृभि:सहपांडवम्‍ ॥
युधिष्ठिरंद्रष्टुमना:कृष्णोगाज्जगदीश्वर: ॥१४॥
॥सूतउवाच॥अरण्येवर्तमानास्तेपांडवादु:खकर्शिता: ॥ कृष्णंदृष्ट्वामहात्मानंप्रणिपत्यमब्रुवन्‍ ॥१५॥
युधिष्ठिरउवाच॥ अहंदु:खीहसंजातोभ्रातृभि:परिवारित: ॥ कथंमुक्तिर्वदास्माकमनंताद्दु:खसागरात्‍ ॥१६॥
कंदेवंपूजयिष्यामिराज्यंप्राप्त्स्याम्यनुत्तमम्‍ ॥ अथवाकिंव्रतंकुर्यांत्वत्प्रसादाद्भवेद्धितम्‍ ॥१७॥
॥श्रीकृष्णउवाच॥ अनंतव्रतमत्स्येकंसर्वपापहरंशुभम्‍ ॥ सर्वकामप्रदंनृणांस्त्रीणांचैवयुधिष्ठिर ॥१८॥
शुक्लपक्षेचतुर्दश्यांमासिभाद्रपदेभवेत्‍ ॥ तस्यानुष्ठानमात्रेणसर्वपापंव्यपोहति ॥१९॥
॥युधिष्ठिरउवाच॥ कृष्णकोऽयमनंतेतिप्रोच्यतेयस्त्वयाविभो ॥ किंशेषनागआहोस्विदनंतस्तक्षक:स्मृत: ॥२०॥
परमात्माऽथवानंतउताहोब्रह्मगीयते ॥ कएषोऽनंतसंज्ञोवैतथ्यंमेब्रूहिकेशव ॥२१॥
॥कृष्णउवाच॥ अनंतैत्यहंपार्थममरुपंनिबोधतत्‍ ॥ आदित्यादिग्रहात्मासौय:कालैतिपठयते ॥२२॥
कलाकाष्ठामुहूर्तादिदिनरात्रिशरीरवान्‍ ॥ पक्षमासर्तुवर्षादियुगकालव्यवस्थया ॥२३॥
योऽयंकालो मयाख्यात:सोऽनंतइतिकीर्त्यते ॥ सोऽहंकृष्णोवतीर्णोऽत्रभूभारोत्तारणायच ॥२४॥
दानवानांवधार्थायवसुदेवकुलोद्भवम्‍ ॥ मांविद्धिसततंपार्थसाधूनांपालनायच ॥२५॥
अनादिमध्यनिधनंकृष्णंविष्णुंहरिंशिवम्‍ ॥ वैकुंठंभास्करंसोमंसर्वव्यापिनमीश्वरम्‍ ॥२६॥
विश्वरुपंमहाकालंसृष्टिसंहारकारकम्‍ ॥ प्रत्ययार्थंमयारुपंफाल्गुनायप्रदर्शितम्‍ ॥२७॥
पूर्वमेवमहाबाहोयोगिध्येयमनुत्तमम्‍ ॥ विश्वरुपमनंतंचयस्मिन्निंद्राश्चतुर्दश ॥२८॥
वसवोद्वादशादित्यारुद्राएकादशस्मृता: ॥ सप्तर्षय:समुद्राश्चपर्वता:सरितोद्रुमा: ॥२९॥  
नक्षत्राणिदिशोभूमि:पातालंभूर्भुवादिकम्‍ ॥ माकुरुष्वात्रसंदेहंसोहंपार्थनसंशय: ॥३०॥
॥युधिष्ठिरउवाच॥ अनंतव्रतमाहात्म्यंविधिंवदविदांवर ॥ किंपुण्यंकिंफलंचास्याकिंदानंकस्यपूजनम्‍ ॥
अनंतव्रतमाहात्म्यंविधिंवदविदांवर ॥ किंपुण्यंकिंफलंचास्यकिंदानंकस्यपूजनम्‍ ॥३१॥
केनचादौपुराचीर्णंमर्त्येकेनप्रकाशितम्‍ ॥ एवंसविस्तरंसर्वंब्रूह्यनंतव्रतंमम ॥३२॥
॥श्रीकृष्णउवाच॥ आसीत्पुराकृतयुगेसुमंतुर्नामवैद्विज: ॥ वसिष्ठगोत्रसंभूते:सुरुपांचभृगो:सुताम्‍ ॥३३॥
तस्या:कालेनसंजातादुहितानंतलक्षणा ॥ शीलानाम्नीसुशीलावर्ततेपितृवेश्मनि ॥३४॥
माताचतस्या:कालेनज्वरदाहेनपीडिता ॥ विनष्टासानदीतीरेययौस्वर्गंपतिव्रता ॥३५॥
सुमंतुस्तुततोन्यांवैधर्मपुंस:सुतांपुन: ॥ उपयेमेविधानेनकर्कशांनामनामत: ॥३६॥
दु:शीलांकर्कशांचंडींनित्यंकलहकारिणीम्‍ ॥ सापिशीला पितुर्गेहेगृहार्चनपराबभौ ॥३७॥
कुडयस्तंभबहिर्द्वारदेहलीतोरणादिषु ॥ वर्णकैश्चित्रमकरोन्नीलपीतसितासितै: ॥३८॥
स्वस्तिकै:शंखपद्मैश्चअर्चयंतीपुन:पुन: ॥ तत:कालेबहुगतेकौमारवशवर्तिनी ॥३९॥
एवंसावर्धते शीलापितृवेश्मनिमंगला ॥ पित्रादृष्टातदातेनस्त्रीचिह्नायौवनेस्थिता ॥४०॥
तांदृष्ट्वाचिंतयामासवरानननुगुणान्भुवि ॥ कस्मैदेयामयाकन्याविचार्येतिसुदु:खित: ॥४१॥
एतस्मिन्नेवकालेतुमुनिर्वेदविदांवर: ॥ कन्यार्थीचागत:श्रीमान्‍ कौंडिण्योमुनिसत्तम: ॥४२॥
उवाचरुपसंपन्नांत्वदीयांतनयावृणे ॥ पिताददौद्विजेंद्रायकौंडिण्यायशुभेदिने ॥४३॥
गृह्योक्तविधिनापार्थविवाहमकरोत्तदा ॥ मंगलाचारनिर्घोषंतत्रकुर्वंतियोषित: ॥४४॥
ब्राह्मणा:स्वस्तिवचनंजयघोषंपचबंदिन: ॥ निर्वर्त्योद्वाहिकंसर्वंप्रोक्तवान्‍कर्कशांद्विज: ॥४५॥
॥सुमंतुरुवाच ॥ किंचिद्दायादिकंदेयंजामातु:पारितोषिकम्‍ ॥ तच्छुत्वाकर्कशाक्रुद्धाप्रोत्सार्यगृहमंडनम्‍ ॥४६॥
पेटकेसुस्थिरंबद्द्वास्वगृहंगम्यतामिति ॥ भोज्यावशिष्टचूर्णेनपाथेयंचचकारसा ॥४७॥
उवाचवित्तंनैवास्तिगृहेपश्ययदिस्थितम्‍ ॥ तच्छुत्वाविमना;पार्थसंयतात्मामुनिस्तदा ॥४८॥
कौंडिण्योपिविवाह्यैनांपथिगच्छन्‍ शनै:शनै: ॥ शीलांसुशीलामादायवनवोढांगोरथेनहि ॥४९॥
ददर्शयमुनांपुण्यांतामुत्तीर्यतटेरथम्‍ ॥ संस्थाप्यावश्यकंकर्तुंगत:शिष्यान्नियुज्यवै ॥५०॥
मध्याह्नेभोज्यवेलायांसमुत्तीर्यसरित्तटे ॥ ददर्शशीलासास्त्रीणांसमूहंरक्तवाससाम्‍ ॥५१॥
चतुर्दश्यामचर्यंतंभक्त्यादेवंजनार्दनम्‍ ॥ उपगम्यशनै:शीलापप्रच्छस्त्रीकदंबकम्‍ ॥५२॥
आर्या:किमेतन्मेब्रूतकिंनामव्रतमीदृशम्‍ ॥ ताऊचुर्योषितस्तांतुशीलांविभूषणाम्‍ ॥५३॥
अनंतव्रतमेतद्धिव्रतेऽनंतस्तुपूज्यते ॥ साब्रवीदहमप्येतत्करिष्येव्रतमुत्तमम्‍ ॥५४॥
विधानंकीदृशंतत्रकिंदानंकोत्रपूज्यते ॥ स्त्रिय:ऊचु: ॥ शीलेसदन्नप्रस्थस्यपुन्नाम्नासंस्कृतस्यच ॥५५॥
अर्धंविप्रायदातव्यमर्धुंभुंजीततत्स्वयम्‍ ॥ शक्त्याचदक्षिणांदद्याद्वित्तशाठयविवर्जित: ॥५६॥
कर्तव्यंच सरित्तीरेसदानंतस्यपूजनम्‍ ॥ शेषांकुशमयंकृत्वावंशपात्रेनिधायच ॥५७॥
स्नात्वानंर्तंसमभ्यर्च्यमंडलेगंधदीपकै: ॥ पुष्पैर्धूपैश्चनैवेद्यैर्नानापक्वान्नसंयुतै: ॥५८॥
तस्याग्रतोदृढंन्यस्यकुंकुमाक्तंसुदोरकम्‍ ॥ चतुर्दशग्रंथियुतंगंधाद्यैरर्चयेच्छुभै: ॥
ततस्तुदक्षिणेपुंसांस्त्रीणांवामेकरेन्यसेत्‍ ॥५९॥
अनंतसंसारमहासमुद्रमग्नंसमभ्युद्धरवासुदेव ॥ अनंतरुपेविनियोजयस्वह्यनंतसूत्रायनमोनमस्ते ॥६०॥
अनेनदोरकंबद्धवाकथांश्रुत्वाहरेरिमाम्‍ ॥ ध्यात्वानारयणंदेवमनंतंविश्वरुपिणम्‍ ॥६१॥
भुक्त्वाचांतेव्रजेद्वेश्मभद्रेप्रोक्तंव्रतंतव ॥ श्रीकृष्णउवाच ॥ एवमाकर्ण्यराजेंद्रप्रह्यष्टेनांतरात्मना ॥६२॥
सापिचक्रेव्रतंशीलाकरेबद्धवासुदोरकम्‍ ॥ पाथेयमर्धंविप्रायदत्वाभुक्त्वास्वयंतत: ॥६३॥
पुनर्जगामसंहृष्टागोरथेनस्वकंगृहम्‍ ॥ भर्त्रासहेंवशनकै:प्रत्ययस्तत्क्षणादभृत्‍ ॥६४॥
तेनानंतव्रतेनास्यबभौगोधनसंकुलम्‍ ॥ गृहाश्रमंश्रियाजुष्टंधनधान्यसमन्वितम्‍ ॥६५॥
आकुलंव्याकुलंरम्यंसर्वदातिथिपूजनै: ॥ सापिमाणिक्यकांचीभिर्मुक्ताहारैर्विभूषिता ॥६६॥
दिव्यवस्त्रसमायुक्तासावित्रीप्रतिमाभवत्‍ ॥ विचचारगृहेभर्तु:समीपेसुखरुपिणी ॥६७॥
कदाचिदुपविष्टायादृष्टोबद्ध: सुदोरक: ॥ शीलायाहस्तमूलेतुभर्त्रातस्याद्विजन्मना ॥६८॥
किमिदंदोरकंशीलेममवश्यायकल्पितम्‍ ॥ धृतंसुदोरकंत्वेतत्किमर्थंब्रूहि तत्त्वत: ॥६९॥
॥शीलोवाच॥ यस्यप्रसादात्सकलाधनधान्यादिसंपद: ॥ लभ्यंतेमानवैश्चापिसोनंतोयंमयाधृत: ॥७०॥
शीलायास्तद्वच:श्रुत्वाभर्त्रातेनद्विजन्मना ॥ श्रीमदांधेनकौरव्यसाक्षेपंत्रोटितस्तदा ॥७१॥
कोऽनंतइतिमूढेनजल्पतापापकारिणा ॥ क्षिप्तोज्वालाकुलेवह्नौहाहाकृत्वाप्रधावती ॥७२॥
शीलागृहीत्वातत्सूत्रंक्षीरमध्येसमाक्षिपत्‍ ॥ तेनकर्मविपाकेनसाश्रीस्तस्यक्षयंगता ॥७३॥
गोधनंतस्करैर्नीतंगृहंदग्धंधनंगतम्‍ ॥ यद्यथैवागतंगेहेतत्तथैवपुनर्गतम्‍ ॥७४॥
स्वजनै:कलहोनित्यंबंधुभिस्ताडनंतथा ॥ अनंताक्षेपदोषेणदारिद्र्यंपतितंगृहे ॥
नकश्चिद्वदतेलोकेतेनसार्धंयुधिष्ठिर ॥७५॥
शरीरेणातिसंतप्तोमनसाप्यतिदु:खित: ॥ निर्वेदंपरमंप्राप्त:कौंडिण्य:प्राहतांप्रियाम्‍ ॥७६॥
कौंडिण्यउवाच ॥ शीलेममेदमुत्पन्नंसहसाशोककारणम्‍ ॥ येनातिदु:खमस्माकंजात:सर्वधनक्षय: ॥७७॥
स्वजनै:कलहोगेहेनश्चिन्मांप्रभाषते ॥ शरीरेनित्यसंताप:खेदश्चेतसिदारुण: ॥७८॥
जानासिदुर्नय:क्रोत्रकिंकृत्वासुकृतंभवेत्‍ ॥ कृष्णउवाच ॥ प्रत्यवाचाथसाशीलासुशीलाशीलमंडना ॥७९॥
प्रायोनंतकृताक्षेपपासंभवजंफलम्‍ ॥ भविष्यतिमहाभागतदर्थंयत्नमाचर ॥८०॥
एवमुक्त:सविप्रर्षिर्जगाममनसाहरिम्‍ ॥ निर्वेदान्निर्जगामाथकौंडिण्य:प्रयतोवनम्‍ ॥८१॥
तपसेकृतसंकल्पोवायुभक्षोद्धिजोत्तम: ॥ मनसाध्यायचानंतंक्कद्रक्ष्म्यामिचतंविभुम्‍ ॥८२॥
यस्यप्रसादात्संजातमाक्षेपान्निधनंगतम्‍ ॥ धनादिकंमातीवसुखदु:स्वप्रदायकम्‍ ॥८३॥
एवंसंचितयन्सोथबभ्रामगहनेवने ॥ तत्रापश्यन्महाचूतंपुष्पितंफलितंद्रुमम्‍ ॥८४॥
वर्जितंपक्षिसंघातै:कीटकोटिसमावृतम्‍ ॥ तमपृच्छद्विजोऽनंत:क्कचिदृष्टोमहातरो ॥८५॥
ब्रूहिसौम्यममातेवदु:खंचेतसिवर्तते ॥ सोब्रवीद्भद्रनानंत:क्वचिद्दृष्टोमयाद्विज ॥८६॥
एवंनिराकृतस्तेनसंजगामाथ दु:खित: ॥ क्वद्रक्ष्यामीतिगच्छन्सगामपश्यत्सवत्सकाम्‍ ॥८७॥
वनमध्येप्रधावंतीमितश्वेतपांडव ॥ सोऽब्रवीद्धेनुकेब्रूहियद्यनंतस्त्वयेक्षित: ॥८८॥
गौरुवाचाथकौंडिण्यनंतंवेइयहंद्विज ॥ ततोव्रजन्‍ ददर्शाग्रेवृषभंशाव्देलेस्थितम्‍ ॥८९॥
दृष्ट्वापप्रच्छगोस्वामिनिन्ननंतोवीक्षितस्त्वया ॥ वृषभस्तमुवाचेदंनानंतोवीक्षितोमया ॥९०॥
ततोव्रजन्ददर्शाग्रेरम्यंपुष्करिणीद्वयम्‍ ॥ अन्योन्यजलकल्लोलैर्वीचीपर्यंतसंगतम्‍ ॥९१॥
छन्नंकमलकह्लारै:कुमुदोत्पलमंडितम्‍ ॥ सेवितंभ्रमरैर्हंसैश्चक्रकाररंडवैर्बकै: ॥९२॥
तेअपृच्छद्विजोऽनंतोयुवाभ्यामुपलक्षित: ॥ ऊचतुस्तेपुष्करिण्यौ नानंतोवीक्षितोद्विज ॥९३॥
ततोव्रजन्ददर्शाग्रेगर्दभंकुंजरंतथा ॥ तावप्युक्तौद्विजेनेत्थंतिताभ्यांनिवेदितम्‍ ॥९४॥
एवंसपृच्छन्नष्टाशस्तत्रैवनिषसादह ॥ कौंडिण्योविह्वलीभूतोनिराशोजीवितेनृप ॥९५॥
दीर्घमुष्णंचनि:श्वस्यपपातभुविभारत ॥ प्राप्यसंज्ञामनंतेतिजल्पन्नुत्थाय सद्विज: ॥९६॥
नून्यंतक्ष्याम्यहंप्राणानितिसंकल्प्यचेतसि ॥ यावदुब्दंधनंवृक्षेचक्रेतावद्युधिष्ठिर ॥९७॥
कृपयानंतदेवोऽस्यप्रत्यक्षंसमजायत ॥ वृद्धब्राह्मणरुपेणइतएहीत्युवाचतम्‍ ॥९८॥
प्रगृह्यदक्षिणेपाणौगुहायांप्रविवेशतम्‍ ॥ स्वांपुरींदर्शयामासदिव्यनारीनरैर्युताम्‍ ॥९९॥
तस्यांनिविष्टमात्मानंदिव्यसिंहासनेशुभे ॥ पार्श्वस्थशंखचक्राब्जगदागरुडशोभितम्‍ ॥१००॥
दर्शयामासविप्रायविश्वरुपमनंतकम्‍ ॥ विभूतिभेदैश्वानंतैराजंतममितौजसम्‍ ॥१०१॥
कौस्तुभेनवि राजंतंवनमालाविभूषितम्‍ ॥ तंदृष्ट्वादेवदेवेशमनंतमपराजितम्‍ ॥१०२॥
वंदमानोजगादोच्चैर्जयशब्दपुर:सरम्‍ ॥ पापाऽहंपापकर्माहंपापात्मापापसंभव: ॥१०३॥
त्राहिमांपुडरीकाक्षसर्वपापहरोभव ॥ अद्यमेसफलंजन्मजीवितं ॥१०४॥
यत्तवांघ्र्यज्जयुगलेमन्मूर्धाभ्रमरायते ॥ तच्छुत्वानंतदेवेश:प्राहसुस्निग्धयागिरा ॥१०५॥
माभैस्त्वंब्रूहिविप्रेंद्रयत्तेमनसिवर्तते ॥ कौंडिण्यउवाच ॥ मयाभूत्यवलिप्तेन त्रोटिटोनंतदोरक: ॥१०६॥
तेनपापविपाकेनभूतिर्मेप्रलयंगता ॥ स्वजनै:कलहोगेहहेनकश्चिन्मांप्रभाषते ॥१०७॥
निर्वेदाद्गमितोऽरण्येतवदर्शनकांक्षया ॥ कृपयादेवदेवेशत्वयात्मासंप्रदर्शित: ॥१०८॥
तस्यपापस्यमेशांतिंकारुण्याद्वक्तुमर्हसि ॥ श्रीकृष्णउवाच ॥ तच्छुत्वानंतदेवेशउवाचद्विजसत्तमम्‍ ॥१०९॥
भक्त्यासंतोषितोदेव:किंनदद्याद्युष्ठिर ॥ अनंतउवाच ॥ स्वगृहेगच्छकौंडिण्यमाविलंबंकुरुद्विज ॥११०॥
चरानंतव्रतंभक्त्यानवर्षाणिपंचच ॥ सर्वपापविशुद्धात्माप्राप्स्यसेसिद्धिमुत्तमाम्‍ ॥१११॥
पुत्रपौत्रान्समुत्पाद्यभुक्त्वाभोगान्‍यथेप्सितम्‍ ॥ अंतेमत्स्मरणंप्राप्यमामुपैष्यस्यसंशयम्‍ ॥११२॥
अन्यंचतेवरंदद्मिसर्वलोकोपकारकम्‍ ॥ इदमाख्यानकवरंशीलानंतव्रतादिकम्‍ ॥११३॥
करिष्यतिनरोयस्तुकुर्वन्‍ व्रतमिदंशुभम्‍ ॥ सोचिरात्पापनिर्मुक्त:प्राप्नोतिपरमांगतिम्‍ ॥११४॥
गच्छविप्रगृहंशीघ्रंयथायेनागतोह्यसि ॥ कौंडिण्यउवाच ॥ स्वामिन्पृच्छामितेब्रूहिकिंचित्कौतूहलंमया ॥११५॥
अरण्येभ्रमतादृष्टंतद्वद्वस्वजगद्गुरो ॥ यश्चूतवृक्ष:कस्तत्रकागौ:कोवृषभस्तथा ॥११६॥
कमलोत्पलकह्लारै:शोभितंसुमनोहरम्‍ ॥ मयादृष्टंमहारण्येकिंतत्पुष्करिणीद्वयम्‍ ॥११७॥
कख:रकुंजर:कोऽसौकोऽसौवृद्धोद्विजोत्तम: ॥ अनंत उवाच ॥ सचूतवृक्षोविप्रोऽसौवेदविद्याविशारद: ॥११८॥
विद्यानदत्ताशिष्येभ्यस्तेनासौतरुतांगत: ॥ यागौर्वसुंधरादृष्टासापूर्वंबीजहारिणी ॥११९॥
वृषोधर्मस्त्वयादृष्ट:शाब्दलेय:समाधिस्त: ॥ धर्माधर्मव्यवस्थानंतच्चपुष्करिणीवयम्‍ ॥१२०॥
ब्राह्मण्यौकेचिदप्यास्तांभगिन्यौतेपरस्परम्‍ ॥ धर्मा धर्मादियत्किंचित्तन्निवेदयतोमिथ: ॥१२१॥
विप्रायनक्कचिद्दत्तमतिथौदुर्बलेऽपिवा ॥ भिक्षानदत्ताचार्थिभ्यस्तेनपापेनकर्मणा ॥१२२॥
वीचीकल्लोलमालाभिर्गच्छतस्तेपरस्परम्‍ ॥ खर:क्रोधस्तुयोदृष्ट:कुंजरोमदउच्यते ॥१२३॥
ब्राह्मणोऽसावनंतोऽहंगुहासंसारगह्वरम्‍ ॥ इत्युक्त्वादेवदेवेशस्तत्रैवांतरधीयत ॥१२४॥
स्वप्नप्रायंततोदृष्ट्वातत:स्वगृहमागत: ॥ कृत्वानंतव्रतंसम्यड्नववर्षाणिपंचच ॥१२५॥
भुक्त्वासर्वमनंतेनयथोक्तंपांडुनंदन ॥ अंतेचस्मरणंप्राप्यगतोऽनंतपुरेद्विज: ॥१२६॥
तथात्वमपिराजर्षेकथांश्रृण्वन्‍ व्रतंकुरु ॥ प्राप्स्यसेचिंतितंसर्वमनं तस्यवचोयथा ॥१२७॥
यद्वैचतुर्दशेवर्षेफलंप्राप्तंद्विजन्मना ॥ वर्षैकेनतदाप्रोतिकृत्वासाख्यानकव्रतम्‍ ॥१२८॥
एतत्तेकथितंभूपव्रतानामुत्तमंव्रतम्‍ ॥ यच्छुत्वासर्वपापेभ्योमुच्यतेनात्रसंशय: ॥१२९॥
येपिश्रृण्वंतिसततंपठयमानंपठंतिये ॥ तेपिपापविनिर्मुक्ता:प्राप्स्यंतिचहरे:पदम्‍ ॥१३०॥
संसारह्गह्वरगुहासुसुखंविहर्तुंवांछंतियेकुरुकुलोद्भवशुद्धसत्त्वा: ॥
संपूज्यचत्रिभुवनेशमनंतदेवंबध्नंतिदक्षिणकरेवरदोरकंते ॥१३१॥
इति श्रीभविष्योत्तरपुराणोक्तश्रीमदनंतव्रकथा संपूर्णा ॥

N/A

References : N/A
Last Updated : September 02, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP