संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - यत्वप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


ग्रहे हिरण्यवर्णीये पृष्ठये याज्योख्ययोरपि ॥२१९॥
नित्याचिनो यमात्पूर्वमीदूत्पूर्वोऽन्त एति रम् ॥२२०॥
सोमान्यपूर्वन्दुर्यांस्तु मर्त्यान् पोषान्वशानरान् ॥२२१॥
मधुमानविमान् गोमान्अमित्रानमृतान्महान् ॥२२२॥
सो अस्मान् हविष्मान् कक्षीवानिडावांश्च बाणवान् ॥२२३॥
चिकित्वान् हिपयस्वांश्च विदत्रानुदयान् हि यम् ॥२२४॥
इन्द्रोमाचोढ्वमीडेन्यान् अप्येत्वकुर्वतादुहत् ॥२२५॥
अधरान्त्सर्त्वगन्माकरग्रेऽलञ्चादितिः परः ॥२२६॥
नार्चान् पतङ्गान् यजीयान् समानांश्च तथा यमान् ॥२२७॥
रश्मीन् हि श्रपयांश्चात्र पदञ्चेदुदथा परः ॥२२८॥
उक्तौ विधिनिषेधौ च यत्वरत्वे स्वरे परे ॥२२९॥
विलोमेऽप्येव तौ ज्ञेयौ प्रकृतौ नैव नो हलि ॥२३०॥
अयवावेदोदायावावैत्वमौत्वं स्वरेऽनति ॥२३१॥
तत्तस्मादयुतादुत्वात्स्वकालाद्वः पदात्परः ॥२३२॥
यमिवर्णोऽसवर्णे वमुन्नश्येती मिथुन्यचि ॥२३३॥
यकारोऽवर्णपूर्वोऽचि ह्यादेशो यदि लुप्यते ॥२३४॥
न प्लुते प्रग्रहे सन्धिविधिर्यत्वे तु लुप्तके ॥२३५॥
रोष्मभावात्तु नात्पूर्वं लुप्तान्माच्च तदुत्तरात् ॥२३६॥
नकाराद्याकृतेर्लुप्तादनुस्वारागमो भवेत् ॥२३७॥
अनुस्वारो यजुष्येवमध्यायेऽपि यदा भवेत् ॥२३८॥
तदा गकारसंयुक्तो न शान्तिश्शासरूपरः ॥२३९॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे यत्वप्रकरणम् ॥१२॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP