संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - वैकृतप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथ वैकृतमाप्नोति पदासम्पूर्वऋत्वरम् ॥१५६॥
विसर्गोऽवग्रहेष्वाशीस्सुवर्धू रं परस्स षम् ॥१५७॥
नकारश्शमियाच्चोर्ध्वो नैरयन्नार्ध्नुवन्नपि ॥१५८॥
एवास्मिन्ननड्वानायन् घृणीवान् वारुणानिति ॥१५९॥
हकारः प्रथमादूर्ध्वस्तत्सस्थनञ्चतुर्थकम् ॥१६०॥
स्पर्शपूर्वश्शकारश्छं सन्तश्चाप्नोति लोत्तरः ॥१६१॥
तवर्गश्चटवर्गाद्यौ भजेदन्तोऽन्तमूर्ध्वयोः ॥१६२॥
नकारो लपरस्तस्य सवर्णमनुनासिकम् ॥१६३॥
स्पर्शोत्तरो मकारस्तु यवलोत्तर एव च ॥१६४॥
अनुनासिकमेतेषां सवर्णं प्रतिपद्यते ॥१६५॥
ज्ञघ्नोत्तरो मकारश्चेदनुस्वारोऽत्र केवलः ॥१६६॥
द्विमात्र इति विज्ञेयो ह्यन्यधर्मविवर्जितः ॥१६७॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे वैकृतप्रकरणम् ॥७॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP