लक्ष्यो यथा-

‘ साम्राज्यलक्ष्मीरियमृष्यकेतो: सौन्दर्यसृष्टेरधिदेवता वा । रामस्य रामामवलोक्य लैकेरिति स्म दोला रुरुहे तदानीम्‍ ॥’
अत्र पर्यायेणोभयकोटयालम्बनतया दोलासादृश्यात्संशयोऽत्र दोला-शब्देन लक्ष्यते ।

व्यड्रयोऽयं यथा-

‘ तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्‍ । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥’

अत्र कमलधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारक: कमल-मिदमिदं वेति भ्रमरगत: संशयो व्यड्रय: । न च कमलाभेदबुद्धेर्भ्रमर-प्रवृत्त्युपायतयापेक्षणादिदंपदार्थाभेदबुद्धिर्निरर्थिकेति वाच्यम्‍ । एकपदार्थ-धर्मिकापरपदार्थाभेदबुद्धेरपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकत्वेन

कमलाभेदबोधसाम्राज्यात्‍ । कमलत्वमेतद्‍वृत्ति तद्‍वृत्ति वेति संशयाकार: । सोऽय्म संशयध्वनि: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP