भाद्रपदमास: - कपिलाषष्ठीपर्वयोग:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ कपिलाषष्ठीपर्वयोग: ॥

भाद्रपदकृष्णपक्षे व्यतीपातभौमवाररोहिणीयुता षष्ठी सा कपिला । षण्णां योगो मुख्य: । हस्तस्थे सूर्ये फलातिशय: । अयं योगो दिवा ग्राह्यो न तु रात्रावित्यन्ये । रात्रावपि योगो ग्राह्य इत्यपरे । उभयथापि वचनसत्वात्‌ । अत्र श्राद्धकरणे विशेषवचनाभावेऽपि अलभ्ययोगे श्राद्ध विधानाद्दर्शवत्षटदैवतं श्राद्ध कार्यंम्‌ । अथात्र सङ्क्षेपत: स्नानसूर्यपूजनकपिलादानविधि: । देवदारूशीरकुङ्कुमैलामन: शिलापद्मकाष्ठतण्डुलान्‌ मधुगव्याभ्यां लेपयित्वा क्षीरालोडितकल्केनाङ्गं विलिप्य स्नायात‌ । तत्र मन्त्र:--आपस्त्वमसि देवेश ज्योतिषां पतिरेव च । पापं नाशय मे देव वाङ्मन:कायकर्मजम्‌ ॥ तत: पञ्चगव्येन स्नात्वा पञ्चपल्लवैर्मार्जयित्वा मृत्तिकास्नानं कुर्यात्‌ । ततो नित्यविधिं कृत्वा कलशे सौवर्णं सूर्यं वरुणां चावाह्य करवीरार्कादिपुष्पै: पूजयेत्‌ । द्वादशार्ध्यात दद्यात्‌ । प्रभाकर  नमस्तुभ्यं संसारान्मां समुद्धार । भक्तिमुक्तिप्रदो यस्मात्तस्माच्छान्तिं प्रयच्छ मे ॥ नमो नमस्ते वरद ऋक्सामयजुषां पते । नमोऽस्तु विश्वरूपाय विश्वधात्रे नमोऽस्तु ते ॥ इति प्रार्थयेत्‌ । तत: कपिलां गां सवत्सां सम्पूज्य विप्राय दद्यात्‌ । आचम्य, देशकालौ० मम समस्तपापक्षयपूर्वकसकलमनोरथसिध्यर्थं कपिलाषष्ठीपर्वनिमित्तं ब्राह्मणाये केपिलागोदानं करिष्ये । गोदानोक्तविधिना गां विप्रं च सम्पूज्य, दानमन्त्र:---नमस्ते कपिले देवि सर्वपापमणाशिनि । संसारार्णवमग्नं मां गोमातस्त्रातुमर्हसि ॥ इमां कपिलां गां सवत्सां वस्त्रयुगच्छन्नां सघण्टामित्याद्युक्त्वा तुभ्य० सम्प्रददे । दानसां० सुवर्णदक्षिणां० सम्प्रददे । तस्मै विप्राय सूर्यप्रतिमां च दद्यात । तत्र मन्त्र:---दिव्यमूर्तिर्जगच्चक्षुर्द्वादशात्मा दिवाकर: । कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥ यथा त्वं कपिला पुण्या सर्वलोकस्य पावनी । प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥ इति सङ्क्षेपत: कपिलाषष्ठीवतविधि: ॥

॥ इति प्रथमोभाग: समाप्त: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP