फाल्गुनमास: - होलिकाप्रदीपनपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ पौर्णमास्यां होलिकाप्रदीपनपूजनविधि: ॥

पौर्णमासी च प्रदोषव्यापिनी ग्राह्या । दिनद्वये तद्‌व्याप्तौ समव्याप्तावेकदेशव्याप्तौ वा परैव । अत्र भद्रां त्यक्त्वा प्रदीपनं कार्यम् ॥ अत्रायं विधि: ॥ भूमिं गोमयेनोपलिप्य रङ्गवल्यादिभिरलङकृत्य, आचारान्मध्ये वृक्षशाखामारोप्य तदभित: पूर्वसम्पादितानां शुष्ककाष्ठानां गोमयपिण्डानां च राशिं कृत्वा, ग्रामे एकत्रैव होलाप्रदीपनपक्षे तदधिकारी । आचम्य देशकालौ सङ्कीर्त्य, एतदग्रामस्थितसर्वजनानां ढुण्ढाराक्षसीप्रीतिद्वारा तत्पीडापरिहारार्थं सर्वारिष्टशान्त्यर्थं च फाल्‌गुनपौर्णमास्यां होलाप्रदीपनं पुराणोक्तमन्त्रेण यथामिलितोपचारै: पूजनं च करिष्ये । पृथक् करणपक्षे, मम सकुटुम्बस्य सपरिवारस्य तुष्टिपुष्टिप्राप्तिद्वारा उल्वणनिरसनपूर्वकढुण्ढाराक्षसीप्रीतिद्वारा तत्पीडापरिहारार्थं० इत्यादि विशेष: । गणपतिपूजनादिज्सम्भारप्रोक्षणान्तं कृत्वा, चण्डालसूतिकागृहानीतवन्हिना होलां प्रदीपयेत् । तत्र मन्त्र:-दीपयाम्यद्य ते घोरां चितिं राक्षससत्तमे । हिताय सर्वजगतां प्रीतये पार्वतीपते: ॥ तस्यां प्रदीप्तायां पूजयेत् । पूजामन्त्र:-असृक्‌पाभयसन्त्रस्तै: कृता त्वं होलिबालिशै: । अतस्स्वां पूजयिष्यामि भूते भूतिप्रदा भव ॥ ढुण्ढाराक्षसीदेव्यै नम: इति नाममन्त्रेण सम्पूज्य, पोलिकादिसहितं समर्पितनैवेद्यं होलिकायां प्रक्षिप्य, फलेन फलितमिति मन्त्रेण नारिकेलबीजपूरादीनि समर्प्य, प्रदक्षिणा: कृत्या पार्थयेत-आयुर्देहि यशो देहि शिशूनां कुरु रक्षणम् । शत्रवश्च क्षयं यान्तु होलिके पूजिता मया ॥ तत: पात्रे गन्धाक्षतोदकं निधाय विशेषार्घ्यं दद्यात् । तत्र मन्त्र:-होलिके च नमस्तुभ्यं ढुण्ढादेवि विमर्दिनि । सर्वोपद्रवनाशार्थं गृहाणार्घ्यं नमोऽस्तु ते ॥ ढुण्ढाराक्षसीदेव्यै नम: इदं विशोषार्घ्यं स० । यस्य स्मृ० । अनेन यथाज्ञानेन मया कृतेन पूजनेन श्रीढुण्ढाराक्षसीदेवी प्रीयताम् । कृतस्य क० एकं ब्राह्मणं सुवासिनीं च भोजयिष्ये । नानानामगोत्रान् ब्राह्मणान्‌ गन्धादि० । तेभ्यश्च भूयसी द० ॥

॥ फाल्गुनकृष्णप्रतिपदि धूलिवन्दनविधि: ॥

प्रतिपत् उदयव्यापिनी ग्राह्या । दिनद्वये तथात्वे पूर्वा । तत्र आधिव्याधिपरिहारायश्वपचं स्पृष्ट्वा स्नायात् । तत: नित्यकर्म विधाय सर्वदु:खोपशान्तये होलिकाविभूतिं वन्दयेत् । तत्र मन्त्र:-वन्दितासि सुरेन्द्रेण ब्रह्मणा शङ्करेण च । अतस्त्वं पाहि नो देवि भूते भूतिप्रदा भव ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP