माघमास: - सूर्यपूजनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ सूर्यपूजनविधि: ॥

रक्तचन्दनेन पीठोपरि सप्ताश्वयुक्तरथारूढं सूर्यं विलिख्य पूजामारभेत ॥ अथ पूजाप्रयोग: ॥ आचम्य देशकालौ स्मृत्वा, ममेह जन्मनि जन्मान्तरे च भर्त्रा सह अखण्डितसुखसौभाग्यपुत्रपौत्रायुरारोग्यैश्वर्याभिवृद्धयर्थं श्रीसूर्यनारायणप्रीत्यर्थं रथसप्तम्यां विहितं यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: रथाश्वारूढश्रीसूर्यनारायणपूजनमहं करिष्ये । तदङ्गं गणपतिपूजनं आसनविधिं कलशघण्टापूजनं च क० । अभीप्सितार्थ० गणपतिं सम्पूज्य, प्रार्थयेत्-वक्रतुण्ड० । पृथ्वित्व० । अपस० । कलशस्य० । आगमार्थं तु० कलशं घण्टां च सम्पूज्य, अपवित्र: पवि० पूजाद्रव्याणि प्रोक्ष्य आत्मानं प्रोक्षेत् । अथ ध्यानम् । रक्ताम्बुजसंस्थितसप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजम् । पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं सूर्यनारायणं भजे ॥ श्रीसवितारं सूर्यनारायणं ध्यायामि ॥ आगच्छ भगवन् सूर्य मण्डले च स्थिरो भव । यावत्पूजा समाप्येत तावत्त्वं सन्निधो भव ॥ श्रीस०णं आवाहयामि ॥ हेमासनं मया दिव्यं नानारत्नविभूषितम् । आसनं गृह्यतां देव दिवाकर नमोऽस्तु ते ॥ श्रीसवित्रे सूर्यनारायणाय नम: ॥ आसनं० ॥ गङ्गाजलं समानीतं परमं पावनं हि तत् । पाद्यं गृहाण देवेश धामरूप नमोऽस्तु ते ॥ पाद्यं० ॥ भोभोसूर्य महद्रूप ब्रह्मविष्णुस्वरूपिणे । अर्ध्यमञ्जलिना दत्तं गृहाण परमेश्वर ॥ अर्ध्यं० ॥ गङ्गादितीर्थजं तोयं जातिपुष्पैश्च वासितम् । ताम्रपात्रे स्थितं दिव्यं गृहाणाचमनीयकम् ॥ आचमनीयं० ॥ जान्हवीजलमत्यन्तं पवित्रकरणं परम् । स्नानार्थं च मयाऽऽनीतं स्नानं कुरु जगत्यते ॥ स्नानं० ॥ पयो दधि घृतं चैव शर्करा मधुसंयुतम् ॥ स्नानार्थं ते मया दत्तं गृहाण परमेश्वर ॥ पञ्चामृतस्नानं० ॥ गन्धादिपञ्चोपचारपूजां कृत्वा, अभिषेक: । पट्टरक्तयुते देव सुक्ष्मतन्तुविनिर्मिते । इमे वस्त्रे मयाऽऽनीते गृहाण कमलाकर ॥ रक्तवस्त्रयुग्मं स० ॥ नम: कमलहस्ताय विश्वरूपाय  ते नम: । उपवीतं मया दत्तं तद गृहाण दिवाकर ॥ यज्ञोपवीतं० ॥ कुङ्कुमागरुकस्तुरीसुगन्धैश्चन्दनादिभि: । रक्तचन्दनयुक्तं तु गन्धं गृह्ण दिवाकर ॥ चन्दनं० ॥ रक्तचन्दनसंमिश्रा अक्षताश्च सुशोभना: । मया दत्ता गृहाण त्वं वरदो भव भास्कर ॥ अक्षतान् स० ॥ जपाकदम्बकुसुमं रक्तोत्पलमनुत्तमम् । पुष्पाणि गृह्यतां देव सर्वकामप्रदो भव ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. मित्राय नम: पादौ पूज० ।
२. रवये नम: जङ्घे पू० ।
३. सूर्याय नम: कटी पू० ।
४. भानवे नम: नाभिं पू० ।
५. खगाय नम: ह्रदयं पू० ।
६. पूष्णे नम: नासिकां पू० ।
७. हिरण्यगर्भायनम: कण्ठं पू० ।
८. मरीचये नम: मुखं पू० ।
९. आदित्याय० नासिकां पू० ।
१०. सवित्रे नम: नेत्रे पूज० ।
११. अर्काय नम: ललाटं पू० ।
१२. भास्कराय नम: शिर: पू० ।

वनस्पति० धूपमा० । आज्यं च० दीपं द० । नैवेद्यं गृ० शर्करायुक्तनारिकेलखण्डनैवेद्यं० । आचमनीयं० । करोद्वार्तनं० । इदं फलं० फलं० । पूगीफलं० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । चक्षुर्दं० नीराजनदीपं० कर्पूरदीपं० । यानि कानि च० प्रदक्षिणां० । नम: सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयायत्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ नमस्कारान्० ॥ एकचक्ररथो यस्य दिव्य: कनकभूषण: । स मे भवतु सुप्रीत: पद्महस्तो दिवाकर: ॥ पुष्पाञ्जलिं० ॥ यस्योदये स्याज्जगत: प्रबोधो य: कर्मसाक्षी भुवनस्य गोप्ता । कुष्ठादिकव्याधिविनाशको य: स भास्करो मे दुरितं निदध्यात् ॥ प्रार्थयामि ॥ ताम्रपात्रेण गन्धाक्षतपुष्पहिरण्योदकेन द्वादशार्घ्यान् दद्यात् ।

१. मित्राय नम: इदमर्घ्यं समर्पयामि ।
२. रवये नम: इद० ।
३. सूर्याय नम: इद० ।
४. भानवे नम: इद० ।
५. स्वगाय नम: इद० ।
६. पूष्णे नम: इद० ।
७. हिरण्यगर्भाय नम: इद० ।
८. मरीचये नम: इद० ।
९. आदित्याय नम: इद० ।
१०. सवित्रे नम: इद० ।
११. अर्काय नम: इद० ।
१२. भास्कराय नम: इद० ।

यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीसूर्यनारायण: प्रीयताम् ॥
पूजासाङ्गतासिध्यर्थं ब्राह्मणाय सप्तधान्यवायनदानं करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं करिष्ये । श्रीसूर्य० ब्रा० इदमासनं० । स्वस्त्यस्तु दीर्घ० । तण्डुलै: पूरितं पात्रं हिरण्येन समन्वितम् । रक्तवस्त्रयुगं चैव ब्राह्मणाय निवेदयेत् ॥ इदं सप्तधान्यवायनदानं सदक्षिणाकं० ब्राह्मणाय० ददे । अनेन वाय० सूर्यनारायण: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP