मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे|
वीताखिलविषयेच्छं जातानन्द...

हनुमत्पञ्चरत्नम् - वीताखिलविषयेच्छं जातानन्द...

हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service


वीताखिलविषयेच्छं जातानन्दाश्र। पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण मुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सन्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥

एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिहनिखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥६॥

इति श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP