शृङ्गारतिलक - द्वितीय परिच्छेदः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ।
पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥२.१॥
दम्पत्योर्दर्शनादेव समुत्पन्नानुरागयोः ।
ज्ञेयः पूर्वानुरागोऽयं अप्राप्तौ च दशा यथा ॥२.२॥

किं चन्दनैर्रचयसे नु मृणालशय्यां
मा मा ममालि कुरु कोमलतालवृन्तं  ।
मुञ्चाग्रहं विकचपङ्कजयोजनेषु
तत्सङ्गमः परं अपाकुरुते स्मराग्निं ॥२.२॥

यत्सारैरिव पङ्कजस्य घटितं यच्चन्द्रगर्भादिव
प्रोत्कीर्णं यदनङ्गसायकशिखाभासेव संवर्धितं  ।
यत्संसिच्य सुधारसैरिव रतेरास्थानभूमीकृतं
तद्भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखं ॥२.२॥

मृणालकदलीचन्द्र- चन्दनाम्बुरुहादिकं  ।
तत्रानयोः स्मरातङ्क- शान्तये नैव सेवितं ॥२.३॥
आलोकालापसंरूढ- रागाकुलितचेतसोः ।
तयोर्भवेदसंप्राप्तौ दशावस्थः स्मरो यथा ॥२.४॥
अभिलाषोऽथ चिन्ता स्यात्स्मृतिश्च गुणकीर्तनं  ।
उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ॥२.५॥
जडता मरणं चैव दशमं जायते ध्रुवं  ।
असंप्राप्तौ भवन्त्येतास्तयोर्दश दशा यथा ॥२.६॥
व्यवसायो भवेद्यत्र बाढं तत्सङ्गमाशया ।
सङ्कल्पाकुलचित्तत्वात्सोऽभिलाषः स्मृतो यथा ॥२.७॥

प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टते
वदति च यथा सख्या सार्धं सहासं इहोत्सुका ।
दयितवदनालोके मन्दं यथा च चलत्यसौ
मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदं ॥२.७॥

कथं स वल्लभः प्राप्यः किं कुर्यां अस्य सिद्धये ।
कथं भवेदसौ वश्य इति चिन्ता मता यथा ॥२.८॥

सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन्पुनः
कोऽप्यन्योऽस्ति गुरुर्न चातिनिपुणाः सख्योऽस्य संबोधने ।
संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां
बध्नन्त्या न गतं स्थितं न च गलद्वासो न वा संवृतं ॥२.८॥

द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसं  ।
श्वासैर्मनोरथैश्चापि चेष्टास्ताः स्मरणं यथा ॥२.९॥

इन्दुं निन्दति पद्मकन्दलदलैस्तल्पं न वा मन्यते
कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।
श्वासैः केवलं एव खेदिततनुर्ध्यायत्यसौ बालिका
यत्तत्कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्यमुषाः स्थितः ॥२.९॥

सौन्दर्यहसितालापैर्नास्त्यन्यस्तत्समो युवा ।
इति वाणी भवेद्यत्र तदित्थं गुणकीर्तनं ॥२.१०॥

तद्वक्त्रं हसितेन्दुमण्डलं इति स्फारं तदालोकितं
सा वाणी जितकामकार्मुकरवा सौन्दर्यं एतस्य तथ् ।
इत्थं संततं आलि वल्लभतमध्यानप्रसक्तात्मनश्
चेतश्चुम्बितकालकूटं इव मे कस्मादिदं मुह्यति ॥२.१०॥

यस्मिन्रम्यं अरम्यं वा न च हर्षाय जायते ।
प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥२.११॥

अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।
प्राणान्धत्से कथं अपि बलाद्गच्छतः शल्यतुल्यां
स्तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥२.११॥

बम्भ्रमीति मनो यस्मिन्रत्यौत्सुक्यादितस्ततः ।
वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥२.१२॥

इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस्
तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।
तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गत
इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥२.१२॥

श्वासप्ररोदनोत्कम्प- वसुधोल्लेखनैरपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥२.१३॥

देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्युच्चकैः
किंचिद्ध्यायति निश्चला च बलवद्रोमाञ्चिता कम्पते ।
रोदित्यङ्गगतां विलोक्य सुचिरं वीणां अपि व्यापृता
स्वल्पैरेव दिनैरियं वरतनुः केनापि संशिक्षिता ॥२.१३॥

सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः ।
तनूकृततनुर्व्याधिरष्टमोऽयं स्मृतो यथा ॥२.१४॥

तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः
कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा ।
म्लायद्बालमृणालनालललिता प्राप्ता तनुस्तानवं
तन्वङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्येष कष्टक्रमः ॥२.१४॥

अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः ।
श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥२.१५॥

दृष्टिर्निश्चलतारकाधरदलं श्वासैः कृतं धूषरं
प्राप्तं वासरचन्द्रबिम्बपदवीं वक्त्रं विनष्टा स्मृतिः ।
हुंकारः परं एक एव वचनस्थाने स्थितः सांप्रतं
मन्येऽस्याः कुसुमायुधः सशिबिरः प्रत्यङ्गं आवासितः ॥२.१५॥

उपायैर्विविधैर्नार्या यदि न स्यात्समागमः ।
कन्दर्पशरभिन्नाया मरणं जायते ततः ॥२.१६॥
पुंसोऽपि हि भवन्त्येता दशावस्था मनोभवाथ् ।
मरणं किं त्वसौन्दर्यात्तयोः कैश्चिन्न बध्यते ॥२.१७॥
अन्ये तदपि बध्नन्ति प्रत्युज्जीवनकाङ्क्षया ।
वृत्तानुवादे तच्छस्तं उत्पाद्ये प्रायशो नहि ॥२.१८॥
एकस्मिंस्तु मृतेऽप्यन्यो यदि जीवेत्कथंचन ।
का स्नेहगणना तत्र म्रियते चेन्न सङ्गमः ॥२.१९॥
पूर्वं नारी भवेद्रक्ता पुमान्पश्चात्तदिङ्गितैः ।
ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥२.२०॥
अन्यथापि न दोषः स्याद्यदि प्रेम समं द्वयोः ।
रक्तापरक्ता वृत्तिश्चेच्छृङ्गाराभास एव सः ॥२.२१॥
अयं च प्रायशस्तज्ज्ञैरित्थं हास्येषु बध्यते ।
निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनं ॥२.२२॥
अनुरक्तो भवेद्यस्यां नायकस्तत्सखीजनं  ।
साम्ना मानेन दानेन बाढं आवर्जयत्यसौ ॥२.२३॥
तस्याग्रे तत्कथां कुर्वन्स्वाभिप्रायं प्रकाशयेथ् ।
तदभावे प्रयुञ्जीत काश्चित्प्रव्रजितादिकाः ॥२.२४॥
तद्द्वारेण समाख्यात- स्वभावो ज्ञाततन्मनाः ।
उपचारैः परैर्लेखैः साधयेत्तां अतन्द्रितः ॥२.२५॥
ततो दृष्ट्वा विविक्ते तां इन्द्रजालकलादिभिः ।
प्रयोगैर्ललितैः स्वैरं विस्मयं परमं नयेथ् ॥२.२६॥

धात्रीसखीवेश्मनि रात्रिचारे
महोत्सवे तीव्रतमे भये च ।
निमन्त्रेण व्याधिमिषेण शून्ये
गेहे तयोर्नूतनसङ्गमः स्याथ् ॥२.२७॥

यदा रागो गुरुः सा च लभ्यते नैव याचिता ।
क्षीणोपायस्तदा कन्यां नायकः साधयेदिति ॥२.२८॥
परस्त्रीगमनोपायः कविभिर्नोपदिश्यते ।
सुन्दरं किन्तु काव्याङ्गं एतत्तेन निदर्श्यते ॥२.२९॥
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तदेव पञ्चबाणस्य मन्ये परमं आयुधं ॥२.३०॥
बहुमानाद्भयाद्वापि नृणां अन्यत्र योषिति ।
प्रच्छन्नकामितं रम्यं सतां अपि भवेद्यथा ॥२.३१॥

जीर्णं तार्णकुटीरकं निवसनं तल्पीकृतं स्थण्डिले
नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः ।
गच्छामीति वदत्यसावपि मुहुः शङ्काकुला केवलं
चेतश्चित्रं अहो तथापि रमते संकेतके कामिनां ॥२.३१॥

स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति ।
धत्ते विकारं अन्यस्त्री- सङ्गदोषवशाद्यथा ॥२.३२॥

किंचिद्बाष्पजलावलेपललिते नेत्रे समाकुञ्चिते
रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः ।
कम्पश्चाधरपल्लवे विरचितः कामं कुरङ्गीदृशा
नो जाने किं अयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥२.३२॥

स प्रायशो भवेद्त्रेधा कामिनीनां प्रियं प्रति ।
अवेक्ष्य दोषं एतस्य गरीयान्मध्यमो लघुः ॥२.३३॥
पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते ।
तद्वासोदर्शने गोत्र- स्खलिते च गुरुर्यथा ॥२.३४॥

बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा
यातस्तिर्यगमू दृशौ च बलवद्भ्रूयुग्मां उद्भ्राम्यति ।
इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते
जातोऽयं प्रणतीरपास्य सुतरां एतद्दिदृक्षुर्यथा ॥२.३४॥

दृष्टे प्रियतमे रागादन्यया सह जल्पति ।
सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥२.३५॥

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर्विभ्रमै
र्विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्यागसः ॥२.३५॥

सविलासं स्फुरच्चक्षुः वीक्षमाणे परां प्रिये ।
किंचिदन्यमनस्केन जायते स लघुर्यथा ॥२.३६॥

मां एव ताडय नितम्बिनि यद्यकस्मात्
कोपो भवेत्तव मुखं तु निजं किं एतथ् ।
आनीयते शशधरानुकृतिं कपोल
पालीप्लुतेन घनकज्जलनेत्रवारा ॥२.३६॥

देशकालबलात्कोपः प्रायशः सर्वयोषितां  ।
जायते सुखसाध्योऽयं कृच्छ्रसाध्यश्च कामिभिः ॥२.३७॥

प्रज्वलितोज्ज्वलदीपं रतिगृहं इन्दूज्ज्वलं च सौधतलं  ।
मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनं ॥२.३८॥

इत्यादिषु प्रदेशेषु मानिनीनामसंशयं  ।
मन्युर्गुरुतरोऽप्याशु सुखसाध्यो भवेद्यथा ॥२.३९॥

मधुसमयशशधरोदयकन्दर्पमदाधिकेषु कालेषु ।
मानो मनस्विनीनां अतिसुखसाध्यो भवेद्भूम्ना ॥२.४०॥

दूतीजनस्य परतो लघुरपि दोषो गुरूयते प्रायः ।
अभिनवदोषावसारे तथैव वनिताजनस्य यथा ॥२.४१॥

साम दानं च भेदः स्यादुपेक्षा प्रणतिस्तथा ।
तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥२.४२॥

तस्याः प्रसादने सद्भिरुपायाः षट्प्रकीर्तिताः ।
सुन्दरास्ते निदर्श्यन्ते सहोदाहृतिभिर्यथा ॥२.४३॥

अविनीतोऽपि पाल्योऽहं त्वया सुभ्रु क्षमाभृता ।
इति वाणी भवेद्यत्र तत्सामेति निगद्यते ॥२.४४॥

अलंकारादिकं दद्यान्नायको यत्र तुष्टये ।
उद्दिश्य कारणं किंचिद्दानं लुब्धासु तद्यथा ॥२.४५॥

यस्मिन्परिजनं तस्याः समावर्ज्य प्रसादतः ।
तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥२.४६॥

प्रसादनविधिं त्यक्त्वा वाक्यैरन्यार्थसूचकैः ।
यस्मिन्प्रसाद्यते योषिदुपेक्षा सा मता यथा ॥२.४७॥

एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा
बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता
तन्वी मानं उपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥२.४७॥

केवलं दैन्यं आलम्ब्य पादपातान्नतिर्मता ।
अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद्यथा ॥२.४८॥

अकस्माज्जायते यत्र भयहर्षादिभावना ।
सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥२.४९॥

कथं ममोरसि कृतपक्षनिःस्वनः
शिलीमुखोऽपतदिति जल्पति प्रिये ।
निवृत्य किं किं इदं इति ब्रुवाणया
ससाध्वसं कुपितं अलोकि कान्तया ॥२.४९॥

यथोत्तरं वलीयांस इत्युपायाः प्रसादने ।
आद्यास्त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचिथ् ॥२.५०॥
नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचिथ् ।
मानश्च विरलः कार्यः प्रणामोत्सवसिद्धये ॥२.५१॥
इत्युपायान्प्रयुञ्जीत नायिकापि प्रियं प्रति ।
कुलजा नेर्ष्यते किं तु तत्रान्यत्कारणं भवेथ् ॥२.५२॥
स्नेहं विना भयं न स्यान्नेर्ष्या च प्रणयं विना ।
तस्मान्मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥२.५३॥
प्रियसुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः ।
दयित मनोरम रमणीजीवित इत्यादि नाम स्याथ् ॥२.५४॥
प्रीतौ भर्तरि सुदृशां अप्रीतौ पुनरमूनि शठधृष्टौ ।
निर्लज्जदुराचारौ निष्ठुरदुःशीलवानादि ॥२.५५॥
गर्वाद्व्यसनत्यागाद्विप्रियकरणाच्च निष्ठुरालापाथ् ।
लोभादतिप्रवासात्स्त्रीणां द्वेष्यः प्रियो भवति ॥२.५६॥
परदेशं व्रजेद्यस्मिन्कुतश्चित्कारणात्प्रियः ।
स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥२.५७॥

दृष्टं केतकधूलिधूसरं इदं व्योम क्रमाद्वीक्षिताः
कच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुला
एतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥२.५७॥

कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनां
मेघाश्चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः ।
उन्मीलन्नवकन्दलावलिरसौ सह्याप्यसह्यायते
तत्किं यद्विपरीतं अत्र न कृतं तस्या वियोगेन मे ॥२.५७॥

कार्श्यजागरमालिन्य- चिन्ताद्यं यत्र जायते ।
अवस्था विविधाः स्त्रीणां मृत्युश्चेदवधेः परः ॥२.५८॥

अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा
सख्यं त्वया वपुरिदं गमितं वराक्याः ।
कृष्णे गते कुसुमसायक तत्प्रभाते
बाणावलिं कथय कुत्र विमोक्ष्यसि त्वं ॥२.५८॥

निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः
सार्धं लोचनवारिणा विगलितं यत्प्राक्तनं मे सुखं  ।
प्राणाशा तनुतां उपैति च मुहुर्नूनं तनुस्पर्धया
कन्दर्पः परं एक एव विजयी यातेऽपि कान्ते स्थितः ॥२.५८॥

नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ नाञ्जिते
म्लायद्बालमृणालिकाधवलतां आलम्बतेऽङ्गच्छविः ।
इत्थं सुभ्रु विसंस्थुलापि विरहव्यापाद्विमर्दादियं
सख्येव स्थिरशोभया दृढतरं प्रत्यङ्गं आलिङ्गिता ॥२.५८॥

किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठुरुचिः ।
येन सखि वल्लभां अपि न स्मरति स मां विदेशरुचिः ॥२.५८॥

प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।
अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां
हृदयं अधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥२.५८ए ॥

इत्यादिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः ।
कन्दर्पशरपाताद्या मा भूवन्वैरिणां अपि ॥२.५९॥
यत्रैकस्मिन्विपन्नेऽन्यो मृतकल्पोऽपि तद्गतं  ।
नायकः प्रलपेत्प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥२.६०॥

दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता
पीता पञ्चमकाकलीकवलिता शीतद्यूतेः क्ॐउदी ।
प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारं एतत्कृतं ॥२.६०॥

वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजैर्
मातङ्गैः स्तनमण्डलं भुजयुगोल्लासो मृणालैरपि ।
सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा
सर्वैर्निष्करुणैर्हृता ध्रुवं अहो दैवेन किंचिन्न मे ॥२.६०॥

इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्काथ् ।
मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥२.६०॥

पाशो विपाशित उपाहित एष सान्द्रः
कर्पूररेणुरुपगूढं उरो नताङ्गि ।
पापेन येन गमितेति दशां अमुष्मिन्
मूर्छाविरामललितं मयि धेहि चक्षुः ॥२.६०॥

ग्लानो मुक्ताश्रुरुद्विग्नः स्रस्ताङ्गो मुक्तचेतनः ।
सचिन्तो दैन्यभागस्मिन्नेवं प्रायो जनो भवेथ् ॥२.६१॥
केषांचित्करुणभ्रान्तिः कारुण्यादत्र जायते ।
एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजां ॥२.६२॥
स्त्रीपुंसयोर्भवेदेष सापेक्षः संगमे पुनः ।
शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥२.६३॥
तस्माच्छृङ्गार एवायं करुणेनानुमोदितः ।
सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥२.६४॥
कारुर्दासी नटी धात्री प्रातिवेश्या च शिल्पिनी ।
बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥२.६५॥
कलाकौशलं उत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।
माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥२.६६॥
विनोदो मण्डनं शिक्षो- [उ]पालम्भोऽथ प्रसादनं  ।
सङ्गमो विरहाश्वासः सखीकर्मेति तद्यथा ॥२.६७॥

मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी
वचः श्रुत्वेत्युच्चैर्विनिहितदृशा चित्रफलके ।
न वक्तुं तन्वङ्ग्या शकितं अथ चोद्दामविदलत्
कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥२.६७॥

प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मरा
दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यं आलोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥२.६७॥

नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते
तद्बाढं क्रियते यदस्य रुचितं चाटूच्चकैस्तन्यते ।
सख्या मुग्धवधूरियं रतिविधौ यत्नेन संशिक्षिता
न्रिभ्रान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥२.६७॥

सुभग भगवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य्
अभिनिवेशता प्रेमाधिक्यं चिरात्प्रकटीकृतं  ।
तव तु हृदये शीतेऽप्येवं सदैव सुखाप्तये
मम सहचरी सा निःस्नेहा मनागपि न स्थिता ॥२.६७॥

कोऽयं विमुञ्च कुरु नाथ वचो मदीयम्
आश्वासय स्मरकृशानुकृशां कृशाङ्गीं  ।
एकाकिनी कठिनतारकराजकान्त्या
पञ्चत्वं आशु ननु यास्यति सा वराकी ॥२.६७॥

अमुं दधेऽंशुकं अहं अत्र पादपे
युवां अलं निभृतं इहैव तिष्ठतां  ।
रहःस्थयोरिदं अभिधाय कामिनोः
स्वयं ययौ निपुणसखी लतान्तरं ॥२.६७॥

स्फुरति यदिदं उच्चैर्लोचनं तन्वि वामं
स्तनतटं अपि धत्ते चारुरोमाञ्चमालां  ।
कलयति च यदन्तःकम्पतामूरुकाण्डं
ननु वदति तदद्य प्रेयसा संगमं ते ॥२.६७॥

इत्यादि विविधं सख्यो व्यापारं कुर्वते सदा ।
योषितां मन्त्रसर्वस्व- निधानकलशोपमाः ॥२.६८॥
इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा ।
अनेन रहितं काव्यं प्रायो नीरसं उच्यते ॥२.६९॥
इत्थं विचार्य प्रचुरप्रयोगा
न्योऽमुं निबध्नाति रसं रसज्ञः ।
तत्काव्यं आरोप्य पदं विदग्ध
वक्त्रेषु विश्वं परिबम्भ्रमीति ॥२.७०॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
विप्रलम्भो नाम द्वितीयः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP