संस्कृत सूची|संस्कृत स्तोत्र साहित्य|समय-मातृका| सप्तमः समयः समय-मातृका प्रथमः समयः द्वितीयः समयः तृतीयः समयः चतुर्थः समयः पञ्चमः समयः षष्ठः समयः सप्तमः समयः अष्टमः समयः उपसंहारः समय मातृका - सप्तमः समयः क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है । Tags : kshemendrasamay matrukaक्षेमेन्द्रसंस्कृतसमय मातृका कामुक-समागमः Translation - भाषांतर N/Aअथाययौ शनैः श्रीमन्-नवोद्भूत-मनोभवः ।लतालिङ्गन-कृद्-भालः कालः कुसुम-लाञ्छनः ॥१॥सम्भोग-सुख-सम्पत्तिः पराधीनेव कामिनाम् ।आललम्बे धनेशाशाम् इतीवाकलयन् रविः ॥२॥दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः ।जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥दग्धे’न्धक-द्विषा रोषात् पुराणे पञ्चसायके ।नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः ।वेश्या इव मधु-क्षीवा विरेजुर् वनराजयः ॥५॥नव-किसलय-लेखा-पङ्क्ति-सङ्गे लतानांनख-मुख-लिपि-लीला-लोभिनीम् आकलय्य ।मधु-मद-परिरम्भे भेजिरे लोहितत्वंस्थल-कमल-वनानाम् ईर्ष्ययेवाननानि ॥६॥क्षैण्य-क्षामं शिशिर-समयं वृद्धम् उत्सृज्य दूरेत्यक्त्वा शीतं तरुणम् असकृद् गाढ-रागानुबन्धम् ।उद्यान-श्रीर् मधुम् अभिमतं बालम् एवालिलिङ्गप्रायः स्त्रीणां वयसि नियतिर् नास्ति कार्यार्थिनीनाम् ॥७॥अथ नापित-दूतेन कृत-द्वित्र-गतागता ।मिथ्या कृत-निषेधापि ग्रहणाग्रहणे शिशोः ॥८॥कथञ्चिद् अभ्यर्थनया गृहीतार्था कलावती ।सन्ध्यायां मण्डनासक्ता ययौ वासक-सज्जताम् ॥९॥कपोले कस्तूरी-स्फुट-कुटिल-पत्राङ्कुर-लिपिर्ललाटे कार्पूरं तिलकम् अलकाली-परिसरे ।तनौ लीना हेम-द्युति-परिचिता कुङ्कुम-रुचिःस तस्या को’प्य् आसील् ललित-मधुरो मण्डन-विधिः ॥१०॥प्रौढ-कामुक-सम्भोग-साक्षिणी बाल-सङ्गमे ।नोचितास्मीति ताम् ऊचे लज्जया नत-मेखला ॥११॥हारिणी सा तनु-लता हारिणी च कुच-स्थली ।दृष्टिश् च हारिणी तस्या बभौ स्मर-विहारीणी ॥१२॥अत्रान्तरे वणिक्-सूनुर् विवेश गणिका-गृहम् ।आसन्न-लाभाभिमुखैर् आवृतं क्षेत्र-वासिभिः ॥१३॥कर्ण-संसक्त-मुक्ताङ्क-कनक-स्थूल-बालकः ।बहु-हेम-भराक्रान्ति-सव्यथ-श्रवण-द्वयः ॥१४॥कण्ठाभरण-मध्यस्थ-हैम-रक्षा-चतुष्टयः ।जननी-हस्त-विन्यस्त-सर्षपाङ्कित-चूलिकः ॥१५॥राजावर्त-मणि-स्थूल-गुलिकाभ्यां विराजितम् ।राजतं चरणालीनं बिभ्राणः कटक-द्वयम् ॥१६॥मुहुर् दीर्घाञ्चल-दशां स्रस्तां सङ्कलयन् पटीम् ।बहु-चूर्णक-ताम्बूल-दग्धास्य-कृत-सीत्कृतः ॥१७॥स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् ।कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥कथं लालना-योग्यो’यं बालः सम्भोग-भाग् भवेत् ।इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः ।ऋत्विजः सप्त विविशुः पुरस् तस्य महा-विटाः ॥२०॥निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।रेचको भरताचार्यः क्षुण्ण-पाणिस् तुलाधरः ॥२१॥गणकः सिंह-गुप्तश् च तिक्त-नामा भिषक्-सुतः ।कटिः कुटिलकश् चेति भोगाम्भोरुह-षट्पदाः ॥२२॥वेश्या-समागमे शैलीं शिक्षीतः स विटैर् बहिः ।प्रविश्य कामिनी-पार्श्वे प्रौढ-वत्सम् उपाविशत् ॥२३॥वाससाच्छाद्य नासार्धम् अप्रस्ताव-कटूत्कटाम् ।नर्म-गोष्ठीं स विदधे शिक्षितां शुक-पाठवत् ॥२४॥ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥धन्यो’यं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः ।युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥शिशुर् अप्य् अयम् अस्माकं कामुको’भिमतः परम् ।बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले ।स्वीकृते भूर् अभूत् क्षिप्रं ताम्बूलावेल-पाटला ॥२८॥ततः काली कलावत्या धात्री वेतालिकाभिधा ।ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥अत्यल्पः परिवारो’यं ताम्बूल-प्रणयी स्थितः ।नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥कङ्कः प्रथम-पूज्यो’यं देवाकृतिर् उदार-धीः ।यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥आमाता गौरवार्हो’यं पूज्यः कन्यार्पणेन नः ।शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही ।ह्यः पर्व-दिवसावाप्त शक्तिर् महा-व्रती ॥३३॥अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।गुरु-भ्राता कलावत्याः कल्पपालो मधु-प्रदः ॥३४॥मृदङ्गोदर-नामायं कलावत्याः स्वसुः पतिः ।मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥इयं दत्तक-पुत्रस्य कलावत्याः कलायुषः ।धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः ।गायनः खर-दासो’यं महामात्यस्य वल्लभः ॥३७॥निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः ।बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् ।आरामिकः करालो’यं कीलवर्तश् च नाविकः ॥३९॥उद्यानपालः कन्दो’यं मुकुलाख्यश् च पौष्पिकः ।चर्मकृद्-वर्मदत्तो’यं मार-च्छिद्रस्य धावकः ॥४०॥बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥ताम्बूलं देयम् एतेभ्यः प्रहेयं प्रातर् एव तु ।सख्यै शम्बर-मालायै गुरवे दम्भ-भूतये ॥४२॥उक्त्वेति पूग-फल-लुण्ठि-निविष्ट-चित्तावैतालिका विविध-वेश-वनी-प्रविष्टाः ।चक्रुः प्रभूत-मधु-पान-विघूर्णमानास्ताम्बूल-दान-बहु-मान-गतागतानि ॥४३॥ततः क्षीवैर् असम्भाव्यं कत्थमानैर् विटैः परम् ।उद्वेजितेव रजनी धूप-व्याजेन निर्ययौ ॥४४॥नृपस्य बाहुर् युधि दक्षिणो’हंममैव राज्यं कलमान्तरस्थम् ।मयि स्थिते तिष्ठति नाट्य-शास्त्रंसूते तुला वित्त-पति-श्रियं मे ॥४५॥त्रैलोक्य-वृत्तं गणितेन वेद्मिमयैव भोजस्य कृता चिकित्सा ।भुक्ता मया भूपतयः स्व-सूक्तैर्इत्य् ऊचिरे मद्य-मदोद्धतास् ते ॥४६॥विसृष्टास् ते कलावत्या ताम्बूलार्पण-लीलया ।निर्ययुः कलयन्तो’न्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥अथ वितत-वितानं हंस-शुभ्रोपधानंशयनम् अमल-चीन-प्रच्छदाच्छादिताग्रम् ।अभजत हरिणाक्षी क्षीवम् आदाय बालंनिज-परिजन-नर्म-स्मेर-वक्त्राम्बुज-श्रीः ॥४८॥शिशुतर-रमणे’स्याः कौसुमामोद-लुभ्यद्-भ्रमर-भर-निपातैर् घूर्णमानाः प्रकामम् ।प्रसरद्-अगुरु-धूम-श्यामलाग्रा बभूवुर्वलित-विरत-वक्त्रा लज्जयेव प्रदीपाः ॥४९॥इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-समागमो नाम सप्तमः समयः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP