भृगुसूत्रम् - तृतीयोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वादिद्वादशभावस्थितभौमफलम् तत्रादौ लग्ने भौमफलम्

देह व्रणं भवति ॥१॥
दृढगात्रः चौरबुभूषकः बृहन्नाभिःरक्तपाणिः शूरो बलवान् कोपवान् सभानशौर्यः धनवान् चापलवान् चित्ररोगी क्रोधी दुर्जनः ॥२॥
स्वोच्चे स्वक्षेत्रे आरोग्यम् दृढगात्रवान् राजसन्मानकीर्तिः ॥३॥
दीर्घायुः ॥४॥
पापशत्रुयुतेः अल्पायुः ॥५॥
स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः ॥६॥
स्वोच्चे लग्रक्ष धनवान् ॥७॥
विद्यावान् नेत्रविलाससवान् ॥८॥
तत्र पापयुते पापक्षेत्रे पापदृष्टियुते नेत्रः रोगः ॥९॥
लग्नादि‌द्वतीये भौमफलम्

विद्याहीनः लाभवान् ॥१०॥
षष्ठधिनपेयुतः तिष्ठसि चेन्नेत्रवैपरीत्यं भवति ॥११॥
शुभदृष्टे परिहारः ॥१२॥
स्वोच्चे स्वक्षेत्रे विद्यावान् ॥१३॥
नेत्र विलासः ॥१४॥
तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः ॥१५॥
लग्नात्तृतीये भौमफलम्

स्वस्त्री व्याभिचारिणी ॥१६॥
शुभदृष्टे न दोष अनुजहीनः ॥१७॥
द्रव्यालाभः ॥१८॥
राहुकेतुयुते वेश्यासङुमः ॥१९॥
भ्रातृद्वेषी क्लेशयुतः सुभगः ॥२०॥
अल्पसहोदरः ॥२१॥
पापयुते पापवीक्षणेन भ्रातृनाशः ॥२२॥
उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घायुः धैर्यविक्रमवान् ॥२३॥
युद्धे शूरः ॥२४॥
पापयुते मित्रक्षेत्रे धृतिमान् ॥२५॥
लग्नाच्चतुर्थे भौमफलम्

गृहच्छिद्रम् ॥२६॥
अष्टमेवर्षे पित्ररिष्टं मातृरोगी ॥२७॥
सौम्ययुते परगृहवासः ॥२८॥
निरोगशरीरी क्षेत्रहीनः धनधान्यहीनः जीर्णगृहवासः ॥२९॥
उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् मातृदीर्घायुः ॥३०॥
नीचर्क्षे पापमृत्युयुते मातृनाशः ॥३१॥
सौम्ययुते वाहन निष्ठावान् ॥३२॥
बन्धुजनद्वैषी स्वदेश परित्यागी वस्त्रहीनः ॥३३॥
लग्नात्पञ्चमे भौमफलम्

निर्धनः पुत्राभावः दुर्मार्गी राजकोपः ॥३४॥
षष्ठवर्षे आयुधेन किञिचद्‌गण्डकालः ॥३५॥
दुर्वासन ज्ञानशीलवान् ॥३६॥
मायावादी ॥३७॥
तीक्षणधीः ॥३८॥
उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्न दानप्रियः ॥३९॥
राजाधिकारयोगः शत्रुपीडा ॥४०॥
पापयुते पापक्षेत्रे पुत्रनाशः ॥४१॥
बुद्धिभ्रंशादिरोगः ॥४२॥
रन्ध्रेशे पापयुते पापी ॥४३॥
वीरः ॥४४॥
दत्तुपुत्रयोगः ॥४५॥
लग्नात्षष्ठे भौमफलम्

प्रसिद्धः ॥४६॥
कार्यसमर्थः ॥४७॥
शत्रुहन्ता पुत्रवान् सप्तविंशतिवर्षे कन्यकाश्वादि युत ऊढवान् ॥४८॥
शत्रुक्षयः ॥४९॥
पापर्क्षे पापयुते पापदृष्टे पूर्णफलानि ॥५०॥
वातशूलादिरोगः ॥५१॥
बुधक्षेत्रयुते कुष्ठरोगः ॥५२॥
शुभ दृष्टे परिहारः ॥५३॥
लग्नात्सप्तमे भौमफलम्

स्वदारपीडा ॥५४॥
पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः ॥५५॥
शुभयुते जीवति पत्यौस्त्रीनाशः ॥५६॥
विदेशपरः ॥५७॥
उच्चमित्रस्वक्षेत्रशुभयुते पापक्षेत्रे ईक्षणवशात्कलत्र नाशः ॥५८॥
अथवा चोरव्याभिचारमूलेन कलत्रान्तरं दुष्टस्त्रीसङुं ॥५९॥
भगचुम्बनवान् ॥६०॥
चतुष्पादमैथुनवान् मद्यपानप्रियः ॥६१॥
मन्दयुते दृष्ठे शिश्नचुंबन परः ॥६२॥
केतुयुते रजस्वलास्त्रीसम्भोगी ॥६३॥
तत्रशत्रुयुते बहुकलत्र नाशः ॥६४॥
अवीरः अहंकारी वा शुभदृष्टे न दोषः ॥६५॥
लग्नादष्टमे भौमफलम्
नेत्ररोगीः अर्धायुः पित्ररिष्टं मूत्रकृच्छ्ररोगः ॥६६॥
अल्पपुत्रदान् वातशूलादिरोगः दारसुखयुतः ॥६७॥
शुभयुते देहारोग्यम दीर्घायु मनुष्यादिवृद्धिः ॥६८॥
पापक्षेत्रे पापयुते ईक्षणवशाद्वातक्षयादिरोगः मूत्रकृच्छ्राधिक्यं वा ॥६९॥
मध्यमायुः ॥७०॥
भावाधिपबलयुते पूर्णायुः ॥७१॥
लग्नान्नवमे भौमफलम्

पित्ररिष्टम् ॥७२॥
भाग्यहीनः ॥७३॥
उच्चस्वक्षेत्रे गुरुदारगः ॥७४॥
लग्नाद्दशमे भौमफलम्

जलवल्लभः ॥७५॥
भावाधिपे बलयुते भ्राता दीर्घायु ॥७६॥
विशेषभाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः ॥७७॥
पापयुते कर्माविघ्रवान् ॥७८॥
शुभयुतेशुभक्षेत्रे कर्मसिद्धिः ॥७९॥
कीर्तिप्रतिष्ठावान् अष्टादशवर्षे दृव्यार्जनसमर्थः ॥८०॥
सर्वसमर्थः दृढगात्रः चोरबुद्धिः पापयुते पापक्षेत्रे कर्मविघ्रकरः ॥८१॥
दुष्कृतिः ॥८२॥
भाग्येशकर्मेशयुते महाराजयौवराज्येपटटाभिषेकवान् ॥८३॥
गुरुयुतेगजान्तैश्वर्यवान् ॥८४॥
भूसमृद्धिमान् ॥८५॥
लग्नादेकादशे भौमफलम्

बहुकृत्यवान् धनी स्वगुणैराशुलाभवान् ॥८६॥
क्षेत्रेशयुते राजाधिपत्यवान् ॥८७॥
शुभद्वययुते महाराजाधिपत्योगः॥८८॥
भ्रातृवित्तवान् ॥८९॥
लग्नाद्‍द्वादशे भौमफलम्
द्रव्याभावः वातपित्तदेहः ॥९०॥
पापयुते दाम्भिकः
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुक्ते भौमभावाध्यायोनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP