श्रीआनन्दभैरवी उवाच
ज्ञानेश्वरी शुभकरी परिभावनीया
योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्दैः ।
तां काकिनीं परशिवां परमेशपत्नीं
संस्तौमि चारुह्रदयाम्बुजपीठमध्ये ॥१॥

एकाकिनी त्रिजगतामतिनाशकाले
त्वां काकिनीं समरकार्णा(ण्ड)ककाकपत्नीम् ।
त्वं साक्षिणी भुवनभङुविधौ सकास्ते
भूषण्डकाकमहिषीव वयं भजामः ॥२॥

एकाकिनीं सकलधारकालयोगे
आधार्य देहसमये सति काकिनीं त्वाम् ।
वाय्वासने मनस आशु विकारनाशे
काकेन्द्रचञ्चुचलितामहमेवमीडे ॥३॥

भावोदये प्रणयिनीमगतौ च भावा
आहलादयोगविभवे भुवनेश्वरीं त्वाम् ।
मन्दारहाररुचिरे परमेश्वरि त्वं
रक्षां कुरु प्रथमतो मतिमाश्रयामि ॥४॥

चन्द्रोदये सुखमयी द्युतिकोटिदीप्ता
गोप्यागमे सुमतिभिः स्वमनांसि शुद्धा ।
सा त्वं सुखात्वं भव भावविपूजनीये
रक्षां कुरु प्रथमभास्करमङ्‌घ्रिमीडे ॥५॥

ते पादपङ्कजमजस्त्रमह्म भजामि
सानन्दबिन्दु विमलासनभावपुञ्जे ।
गुञ्जावटी विमलमाल्यसुशोभिताङे
स्यामेव मे चरमभावसमूहदात्री ॥६॥

पञ्चानने दशभुजे सकलास्त्रयुक्ते
विद्ये भये नरहरे नरहारभूषे ।
प्रेतासने त्रिनयने जननी त्वमेव
रक्षे शुभे चरणपङ्कजमाश्रयामि ॥७॥

श्री सुन्दरी प्रणतक्षिणि वेदमात
स्तारेश्वरी त्वमपि रक्ष विनाशकाले ।
यद्येकभक्त इतिहासपुराणवक्ता
नित्यानुरक्तहरपादसरोजमीडे ॥८॥

ते श्रीपदं भुवनसारमनन्तसेव्यं
योगास्पदं कृतिभिराश्रयमेकयोगम् ।
सर्वे भजन्ति निजमोक्षफलाय नित्यं
दीनोऽहमम्ब भुवनेशि मुदा भजामि ॥९॥

त्रैलोक्यपूजितपदं ह्रदयाम्बुजस्थं
चित्तप्रकाशकमले स्वसुखानुभूतम् ।
मायाश्रयं सकलीद्धिनिदानरुपं
मञ्जीरहारविनतं वरश्रयामि ॥१०॥

कोटीरहार कमलप्रियमाल्यशोभे
शोभाकरे स्थिरतरा भव मे ह्रदब्जे ।
भूमण्दले हि बलवान्कृतकृत्य एव
त्वामीश्वरीं ह्रदि मुदा सुखमाश्रयामि ॥११॥

नित्ये पुरा भजति योगसुसिद्धयेऽसौ
शम्भुर्गिरिश इति चेश्वरपार्श्वगामि ।
सायुज्यनाथपदवीं गत ईशकान्ते
एकाकिनी कुलवताङ्‌घ्रियुगं किमन्यैः ॥१२॥

ध्यायन्ति योगिन इहाघसमूहशैलं
संहार हेतुकसदाघविनाशनाय ।
चित्तोत्सवाय विभवाय जयाय भूमेः
दीनोऽहमाशु विभजामि पदं श्रिये ते ॥१३॥

कृष्णे सिते विमलपीतनिभे सुरक्ते
वर्णाश्रये त्वमव मामतिदीनमेकम् ।
पुत्रं तवैव चरणाम्बुजमेव कान्तं
नीलाम्बुजे स्थिरतरं कुरु कामदात्रि ॥१४॥

सर्वेश्वरी प्रियकरि भवभावहन्त्रि
नाना ध्वनिप्रणतकादुघे विचित्रे ।
रत्नाम्बरे सुखपदं यदि देहि दास्यं
त्वं चारुवर्णगलिते पदमाश्रयामि ॥१५॥

रत्नाकरे सकरुणेऽरुणकोटिवर्णे
स्वर्णादिनिर्मित्त सृजापविशोभिताङी ।
त्वं काकिनी यदि कटाक्षनिपातमेकं
सर्वं कुरुष्व सुखमोक्षपथप्रमोदी ॥१६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP