संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्त्रिंशः पटलः| कुण्डलिनीसहस्त्रनामानि ३ षट्त्रिंशः पटलः कुण्डलिनीसहस्त्रनामानि १ कुण्डलिनीसहस्त्रनामानि २ कुण्डलिनीसहस्त्रनामानि ३ कुण्डलिनीसहस्त्रनामानि ४ षट्त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि ३ कुण्डलिनीसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल Teकुण्डलिनीसहस्त्रनामानि ३ Translation - भाषांतर करी धनीन्द्रजननी काक्षताक्षकलङ्किनी ।कुडुवान्ता कान्तिशान्ता कांक्षा पारमहंस्यगा ॥१०१॥कर्त्री चित्ता कान्तवित्ता कृषणा कृषिभोजिनी ।कुङ्कुमाशक्तह्रदया केयूरहारमालिनी ॥१०२॥कीश्वरी केशवा कुम्भा कैशोरजनपूजिता ।कलिकामध्यनिरता कोकिलस्वगामिनी ॥१०३॥कुरदेहहरा कुम्बा कुडुम्बा कुरभेदिनी ।कुण्डलीश्वरसंवादा कुण्डलीश्वरमध्यगा ॥१०४॥कालसूक्ष्मा कालयज्ञा कालहारकरी कहा ।कहलस्था कलहस्था कलहा कलहाङ्करी ॥१०५॥कुरङी श्रीकुरङुस्था कोरङी कुण्डलापहा ।कुकलङ्की कृष्णबुद्धिः कृष्णा ध्याननिवासिनी ॥१०६॥कुतवा काष्ठवलता कृतार्थकरणी कुसी ।कलनकस्था कस्वरस्था कलिका दोषभङुजा ॥१०७॥कुसुमाकारकमला कुसुमस्त्रविभूषण ।किञ्जल्का कैतवार्कशा कमनीयजलोदया ॥१०८॥ककारकूटसर्वाङी ककाराम्बरमालिनी ।कालभेदकरा काटा कर्पवासा ककुत्थला ॥१०९॥कुवासा कबरी कर्वा कूसवी कुरुपालनी ।कुरुपृष्ठा कुरुश्रेष्ठा कुरुणां ज्ञाननाशिनी ॥११०॥कुतूहलरता कान्ता कुव्याप्ता कष्टबन्धना ।कषायणतरुस्था च कषायणरसोद्भवा ॥१११॥कतिविद्या कुष्ठदात्री कुष्ठिशोकविसर्जनी ।काष्ठासनगता कार्याश्रया का श्रयकौलिका ॥११२॥कालिका कालिसन्त्रस्ता कौलिकध्यानवासिनी ।क्लृप्तस्था क्लृप्तजननी क्लृप्तच्छन्ना कलिध्वजा ॥११३॥केशवा केशवानन्दा केश्यादिदानवापहा ।केशवाङुजकन्या च केशवाङुजमोहिनी ॥११४॥किशोरार्चनायोग्या च किशोरदेवदेवता ।कान्तश्रीकरणी कुत्या कपटा प्रियघातिनी ॥११५॥कुकामजनिता कौञ्चा कौञ्चस्था कौञ्चवासिनी ।कूपस्था कूपबुद्धिस्था कूपमाला मनोरमा ॥११६॥कूपपुष्पाश्रया कान्तिः क्रमदाक्रदाक्रमा ।कुविक्रमा कुक्रमस्था कुण्डलीकुण्ददेवता ॥११७॥कौण्डिल्यनगररोद्भूता कौण्डिल्यगोत्रपूजिता ।कपिराजस्थिता कापी कपिबुद्धिबलोदया ॥११८॥कपिध्यानपरा मुख्या कुव्यवस्था कुसाक्षिदा ।कुमध्यस्था कुकल्पा च कुलपङ्क्तिप्रकाशिनी ॥११९॥कुलभ्रमरदेहस्था कुलभ्रमरनादिनी ।कुलासङा कुलाक्षी च कुलमत्ता कुलानिला ॥१२०॥कलिचिन्हा कालिचिन्हा कण्ठचिन्हा कवीन्द्रजा ।करीन्द्रा कमलेशश्रीः कोटिकन्दर्पदर्पहा ॥१२१॥कोटितेजोमयी कोट्या कोटीरपद्ममालिनी ।कोटीरमोहिनी कोटिः कोटिकोटिविधूद्भवा ॥१२२॥कोटिसूर्यसमानास्या कोटिकालानलोपमा ।कोटीरहाललिता कोटिपर्वतधारिणी ॥१२३॥कुचयुग्मधरा देवी कुचकामप्रकाशिनी ।कुचानन्दा कुचाच्छन्ना कुचकाठिन्यकारिणी ॥१२४॥कुचयुग्ममोहनस्था कुचमायातुरा कुचा ।कुचयौवनसम्मोहा कुचमर्द्दसौख्यदा ॥१२५॥काचस्था काचदेहा च काचपूरनिवासिनो ।काचग्रस्था काचवर्णा कीचकप्राणनाशिनी ॥१२६॥कमला लोचनप्रेमा कोमलाक्षी मनुप्रिया ।कमलाक्षी कमलजा कमलास्या करालजा ॥१२७॥कमलङ्घ्रिद्वया काम्या कराख्या करमालिनी ।करपद्मधरा कन्दा कन्दबुद्धिप्रदायिनी ॥१२८॥कमलोद्भवपुत्री च कमला पुत्रकामिनी ।किरन्ती किरणाच्छन्ना किरणप्राणवासिनी ॥१२९॥काव्यप्रदा काव्यचित्ता काव्यसारप्रकाशिनी ।कलाम्बा कल्पजननी कल्पभेदासनस्थिता ॥१३०॥कालेच्छा कालसारस्था कालमारणघातिनी ।किरणक्रमदीपस्था कर्मस्था क्रमदीपिका ॥१३१॥काललक्ष्मीः कालचण्डा कुलचण्डेश्वरप्रिया ।काकिनीशक्तिदेहस्था कितवा किन्तकारिणी ॥१३२॥करञ्चा कञ्चुका क्रौञ्चा काकचञ्चुपुटस्थिता ।काकाख्या काकशब्दस्था कालाग्निदहनार्थिका ॥१३३॥कुचक्षनिलया कुत्रा कुपुत्रा क्रतुरक्षिका ।कनकप्रतिभाकारा करबन्धाकृतिस्थिता ॥१३४॥कृतिरुपा कृतिपणा कृतिक्रोध निवारिणी ।कुक्षिरक्षाकार कुक्षा कुक्षिब्रह्माण्डधारिणी ॥१३५॥कुक्षिदेवस्थिता कुक्षिः क्रियादक्षा क्रियातुरा ।क्रियानिष्ठा क्रियानन्दा क्रतुकर्मा क्रियाप्रिया ॥१३६॥कुशलसवसंशक्ता कुशारिप्राणवल्लभा ।कुशारिवृक्षमदिरा काशीराजवशोद्यमा ॥१३७॥काशीराजगृहस्था च कर्णभ्रातृगृहस्थिता ।कर्णाभरणभूषाढ्या कण्ठभूषा च कण्ठिका ॥१३८॥कण्ठस्थानगता कण्ठा कण्ठपद्मनिवासिनी ।कण्ठप्रकाशकरिणी कण्ठकाणिक्यमालिनी ॥१३९॥कण्ठपद्मसिद्धिकरी कण्ठाकाशनिवासिनी ।कण्ठपद्मसाकिनीस्था कण्ठषोडशपत्रिका ॥१४०॥कृष्णाजिनधरा विद्या कृष्णाजिनसुवाससी ।कुतकस्था कुखेलस्था कुण्डवाल्कृताकृता ॥१४१॥कलगीता कालघजा कलभङपरायणा ।कालीचन्द्रा कला काव्या कुचस्था कुचलप्रदा ॥१४२॥कुचौरघातिनी कच्छा कच्छादस्था कजातना ।कञ्जाछदमुखीं कञ्जा कञ्जतुण्डा कजीवली ॥१४३॥कामराभार्सुरवाद्यस्था कियद्हुंकारनादिनी ।कणादयज्ञसूत्रस्था कीलालयज्ञसञ्ज्ञका ॥१४४॥कटुहासा कपाटस्था कटधूमनिवासिनी ।कटिनादघोरतरा कुट्टला पाटलिप्रिया ॥१४५॥कामचाराब्जनेत्रा च कामचोद्गारसंक्रमा ।काष्ठपर्वतसंदाहा कुष्ठाकुष्ठ निवारिणी ॥१४६॥कहोडमन्त्रसिद्धस्था काहला डिण्डिमप्रिया ।कुलडिण्डिमवाद्यस्था कामडामरसिद्धिदा ॥१४७॥कुलामरवध्यस्था कुलकेकानिनादिनी ।कोजागरढोलनादा कास्यवीररणस्थिता ॥१४८॥कालादिकरनच्छिद्रा करुणानिधिवत्सला ।क्रतुश्रीदा कृतार्थश्रीः कालतारा कुलोत्तरा ॥१४९॥कथापूज्या कथानन्दा कथना कथनप्रिया ।कार्थचिन्ता कार्थविद्या काममिथ्यापवादिनी ॥१५०॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP