मंत्रः - श्रीलक्ष्मीनृसिंहार्तिः

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


( १)

स्तम्भः कडकडशद्धैः सुरकुलभय भीतम्

पुलकित विव्हल मानस ब्रह्मादिक जातम् ।

भूधर कम्पित शिखरं गुरगुर शब्दयुतम् ।

सागर सरिता उदकं समये सन्तप्तम् ॥

जयदेव जयदेव लक्ष्मीनरसिंहम्

भगनग नाशन वज्रं सुखदायक देवम् ॥धृ॥

कांचनमणि भूषं रणशोभित देहं

कण्ठेशोभित शुभ्रं अतिसुन्दर हारम् ।

जगद्वने मण्डित स्वच्छं चपला इव वस्त्रम्

दशनखछिद्यं स्थूलं दुर्धर अरिउदरम् ॥२॥धृ . ॥

प्रह्रादोत्तम भक्तः स्पर्शित द्वे चरणे

नानागीतै र्वाद्यैः स्तुतदेवस्तवनम् ।

सागरतनुजा सहितं यस्याति श्रीवदनम्

खद्याक्षर सुतवरदं नित्यमहोरात्रम् ॥३॥धृ . ॥

( २)

कडकडकडशब्दै स्फाटितमिव स्तम्भम्

चंचलचपलोद्भव गडगड घोषनभम् ।

भडभड प्रचण्डमारुत सरिताब्धिस्तब्धम्

स्वर्गे विबुधप्रेरित तेजोमय अभ्रम् ।

जयदेव जयदेव श्री लक्ष्मीनरसिंहम्

भवभयहारकनामं अमराधिपदेवम् ॥धृ . ॥

स्तम्भोभ्दवावतारं प्रकटितहरिवदनम्

जिह्रारक्ता लबथब शशिरिव रदनम् ।

अकुलितकेशं थरथर कम्पितत्रैलोक्यम् ॥२॥धृ . ॥

कण्ठे रत्नविभूषितमौक्तिक बहुहारम् ।

मित्रोदयसमकुंडलकांचनमिवदेहम् ।

करधृतशंखं चक्रं तेजोमयसारम्

फणीन्द्रमुकुटे छायादृढछत्राकारम् ॥३॥धृ . ॥

कटिशोभितपीतंपीतांबरवस्त्रम्

वज्रनखादशनाति तीक्ष्णाः एवम् ।

हिरण्यकशिपोदरछेदितअतिरोषम्

भक्ताग्रजपदवन्दितमानससन्तोषम् ॥४॥धृ . ॥

ब्रह्मादिकसुरस्तवितं नानाध्वनिवाद्यम्

प्रसन्नवदनं देवं श्रीलक्ष्मीसहितम् ।

दर्शनमात्रे नाशितकृताघसमुदायम्

विठ्ठल तनयं पालय कुलस्वामिन्सदय ॥५॥धृ . ॥

( ३)

प्रह्रादं निजदासं कृतवह्रिग्रासम्

विषगिरिपतनक्लेशं अचलितपदभासम् ।

ज्ञात्वा भक्तक्लेशं अतीव क्रोधयुतम्

स्तम्भे चकार वासं भयदाहाहासम् ॥१॥

जयदेव जयदेव जय श्री नरसिंहा ।

ममह्रतकाननषड्‌वारणासिंहा ।

यस्मिन्गर्जति चण्डं सकलं ब्रह्माण्डम् ।

ब्रह्मा कलयति खण्डं पतितं करिगण्डम् ।

आखण्डलकोदण्डं गलितं शशिखण्डम्

रविमण्डलत्कुण्डं कुण्डलभूखण्डम् ॥२॥धृ . ॥

यत्कोपानलदहनं संचारितगगनम्

हिरण्यकशिपु स्वाङ्के कारितवरशयनम् ।

ददार वक्षः सदनं करजैः सुरकदनम्

तद्रक्तांकितवदनं ध्याये हरिवदनम् ॥३॥

जयदेव जयदेव .... ॥धृ . ॥

( ४)

स्तम्भस्फोटितप्रकटितविकटाकृतिघटनम्

चम्पाज्झम्पितगर्जितप्रलयाम्बुदरवणम् ।

दंष्ट्रांकुरललजिह्राज्वनोज्वलनयनम्

अद्भुततममहमीडे कण्ठीरववदनम् ॥१॥

जयदेव जयदेव जय कमलाजाने ।

त्वामेवाखिलशरणं करुणालय जाणे ॥धृ . ॥

अ किमिचित्रासदं वा लिंगित पुरहरणम् ।

चल जलजोछलदं अधिपतिबलिहरणम् ।

चिंकृतिसंकोचितश्री दिग्गजगजवरणम्

सिम्हध्वनिना अग्रे आंदोलितभवनम् ॥२॥धृ . ॥

छत्रितफणिपतिमिंदुभमर्कमहःपिंडम्

चक्रपिनाकवराभयमंडितभुजदण्डम् ।

त्रयक्षमलाक्षचरित्रं चित्राकृतिचण्डम् ॥३॥धृ . ॥

भक्तांतरभवलोकितसगुणोदरदारम्

शम्भोत्तर खरनखरैरसरोदर दारम् ।

भक्तः भ्रातत्तया तत् पूरित कृत हारम्

प्रह्रादप्रिय मीडे कृतदनुदोद्धारम् ॥४॥धृ . ॥

लक्ष्मीवरगुणपावन पावनगुणसिंधो ।

खिर्डामाणिकमानसुखकरबंधो ।

देहिसदांबुदवर्षं भवतिभवबंधो

बध्दांजलिरिति नाथं नाथ दयासिंधो ॥५॥धृ . ॥

( ५)

त्रातुं दितिजत्रस्तं त्रिभुवनमसहायम् ।

धृतवानसि परमाद्भुत कण्ठीरवकायम् ॥

ध्यात्वा मनुजो भक्त्या त्वा प्रातः सायम् ।

हित्वोघौघं लभते स्थानं निरपायम् ॥१॥

जयदेव जयदेव जय भगवन् नृहरे परमात्मन् नृहरे ।

नित्य्म वासं कल्पय मच्चेतः कुहरे ॥ जयदेव जयदेव ॥धृ . ॥

कुरुतेऽनन्यमना यदि तव चरणस्मरणम् ।

तीर्त्वा विपदं धत्तेऽन्तक मूर्धनिचरणम् ॥

बाल्यात्प्रभृतिगतो यस्त्वां भगवन् शरणम् ।

न्सोऽसुखंशविभूषण मत्रोदाहरणम् ॥२॥

सर्वान्तर्याम्यहमिति बोदयितुं स्तम्भम् ।

भित्वाऽऽविरभूत बिभ्रत् गुरुतरसंरभम् ॥

दारित दनुजोरस्कं लालित तड्डिंभम् ॥

कस्त्वां स्तोतुमलं जितवेदवचोदम्भम् ॥३॥

दृष्टा रुपं घोरं व्यथिताखिललोकम् ॥

तुष्टावामरनिकरो विरचितसुश्लोकम् ॥

नतिमात्रेण रुपं तेऽशमयद्रिपुतोकम् ।

रुपं तत्तिष्ठतुमे ह्रदिसदयाऽऽलोकम् ॥४॥

( कै. म. म. केशव गोपाल ताह्मनकृत )

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP