मंत्रः - श्रीनृसिंह मंत्रराजात्मकम्

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


श्री गणेशाय नमः ।

श्री लक्ष्मीनृसिंहाय नमः । ब्रह्मोवाच ।

अनेक मन्त्र कोटीशः नृसिंहनाम उच्यते । अन्यो विधि न रक्षायै विषरोग निवारणे ॥१॥

ॐ अस्य श्री लक्ष्मीनृसिंहमन्त्रकवचस्य । ब्रह्मा ऋषिः अनुष्टुभ् छन्दः ऐं कीलकम् ।

श्रीनृसिंहोदेवता ।

मम सर्वरोगानां सर्व देवानां चौरपन्नव्याघ्रवृश्चिकभूतप्रेतापिशाच शाकिनीडीकिनी यंत्रमंत्रानेकनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥

ॐ क्ष्रों अंगुष्ठाभ्यां नमः ॥ ॐ प्रौं तर्जनीभ्यां नमः ॥ ॐ र्‍हौं मध्यमाभ्यां नमः ॥

ॐ र्‍है अनामिकाभ्यां नमः ॥ ॐ वौं कनिष्ठिकाभ्यां नमः ।

ॐ ज्यैं करतलकरपृष्ठाभ्यां नमः ॥ एवं ह्रदयादिन्यासः ।

अथ ध्यानम् । सत्यज्ञानसुखस्वरुपममलक्षीराब्धिमध्यस्थितम् ।

योगारुढ मतिप्रसन्नवदनं भूषासहस्त्रोज्वलम् ॥

त्र्यक्षंचक्रपिनाकसाभयवरान् बिभ्राणमेकच्छविम् ।

छत्रीभूतफणीन्द्रामिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥१॥
ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं नमो नृसिंहाय सर्व दुष्टविनाशानाय सर्वजनमोहनाय सर्वराज्यं वश्यं कुरु कुरु स्वाहा ॥

ॐ नमो नृसिंहसिंहाय सिंहाराजाय नरकेशाय नमः ।

ॐ कालाय दंष्ट्राकरालवदनाय उग्राय उग्रवीराय उग्रविकटाय वज्राय वज्रेदेहिने भद्राय भद्रकारिणे ज्रीं र्‍हीं नृसिंहाय नमः ।

ॐ नृसिंहाय कपिलजटाय अमोदवाचा सत्यं व्रत्यं महोग्र प्रचंडरुपाय सर्वज्ञे रोगाबंध बंध सर्वोग्रहानाबंध सर्वदेवदोषानाबन्ध बन्ध सर्वचोराणाबन्ध बन्ध सर्व व्याघ्रनाबन्ध बन्ध बन्ध सर्वपन्नगानाबन्ध ॥

बन्ध सर्वरृश्चिकानाबन्ध सर्व भूतप्रेतपिशाच - शाकिनिडाकिनि यंत्र मंत्र बन्ध बन्ध किलय किलय मर्दय मर्दय चूर्णय चूर्णय ॐ ऐं ऐं एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥

ॐ ज्रीं र्‍हीं नृसिंहाय नमः । इति श्री नृसिंहपुराणे ब्रह्मासावित्रि संवादे नृसिंहमन्त्रराजात्मकं सम्पूर्ण मस्तु ।

श्री लक्ष्मी नृसिंहार्पणमस्तु ।

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP