-
Indiscernible,a.
अप्रत्यक्ष, अव्यक्त, अदृष्टि- -गोचर.
-
INDISCERNIBLE , a.
अदृश्यः -श्या -श्यं, अदर्शनीयः -या -यं, अदृष्टिगोचरः-रा -रं, अविज्ञेयः -या -यं, अप्रत्यक्षः -क्षा -क्षं, अलक्ष्यः -क्ष्या -क्ष्यं, अप्रेक्ष्यः-क्ष्या -क्ष्यं, अप्रेक्षणीयः -या -यं, अलोकनीयः -या -यं, अविभाव्यः -व्या-व्यं, अव्यक्तः -क्ता -क्तं.
Site Search
Input language: