वेंकटेश्वर माहात्म्य - द्वितीयोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


॥ श्रीजनक उवाच ॥

मरुत्प्राहाहिराजानं भगवानागमिष्यति ॥ इति त्वयोदितं पूर्वं तन्ममाचक्ष्व विस्तरात् ॥१॥

कथं नारायणः प्राप्तः कस्माद्वा कारणान्मुने ॥ तत्रागत्य कृतं कर्म तन्ममाचक्ष्व भृसुर ॥२॥

कथं वैकुंठलोकं तु त्यक्तवान्पुरुषोत्तमः ॥ चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥३॥

वराहरूपिणो विष्णोर्माहात्म्यं वद विस्तरात् ॥ आकाशराजचरितं भ्रातुस्तस्य महात्मनः ॥४॥

यस्य पुत्री रमादेवी जामाता च जगत्पति ॥ देवानां च ऋषीणां च देवस्त्रीणां समागमः ॥५॥

शतानंद उवाच ॥ पुरा तु ऋषय सर्वे कश्यपाद्या मुनीश्वराः ॥ सुमखं जान्हवीतीरे संतोषाच्चकिरे द्विजाः ॥६॥

तस्मिन्काले मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥ उवाच वचनं विप्रान्किमर्थं यज्ञमुत्तमम् ॥७॥

को भुङ्‌ते यज्ञसुफलं को वाऽध्वर्युश्च देवता ॥ कृतं यज्ञफलं कस्य चार्प्यते मुनिपुंगवाः ॥८॥

इति नारदवाक्यं तु श्रुत्वा ते मुनिपुंगवाः ॥ संशयार्थं समापन्नाः कथमत्र विचार्यताम् ॥९॥

संमिलित्वा तदा सर्वे भृगुं ब्रह्मविदां वरं ॥ तम्चुर्भक्तिनम्रांगाः कृतांजलिपुटा स्थिताः॥१०॥

गच्छ शीघ्रं महाबुद्धे परं वेत्तु सुरोत्तमम् ॥ इति तेषां वचः श्रुत्वा भृगुः जजमंदिरम् ॥११॥

तत्र दृष्ट्‌वा महाबाहुं साक्षाद्‌ब्रह्माणमग्रजम् ॥ चतुर्मुखमुदारांगं सरस्वत्यानुसेवितम् ॥१२॥

चतुरास्यसमुद्‌भूतवेदघोषविराजितम् ॥ दिक्पालगणै सार्धं किरीटमुकुटोज्वलम् ॥१३॥

स्तुवंतं जगदीशानं नारायणमनामयम् ॥ तं नत्वा भक्तिभावेन महादीप्त्या विराजितम् ॥१४॥

पातयामास कायं स्वं पुरतः कंजजन्मनः ॥ पतितंस भृगुं दृष्ट्‌वा नोवाच वचनं विधिः ॥१५॥

तं मत्वा किंचिदज्ञानमिश्रितं स ऋषिर्ययौ ॥ अलब्ध्वा स्वात्मनः कार्यं कैलासं स ऋषिर्ययौ ॥१६॥

कैलासगिरिमासाद्य तत्र दृष्ट्‌वा त्रिलोचनम् ॥ कामुकं पार्वतीसार्धं क्रीडतं निजमंदिरे ॥१७॥

तस्मिन्काले तमायांतं नाजानात्कामुको हरः ॥ आगतं सा मुनिं दृष्ट्‌वा पार्वती लज्जयाऽवदत् ॥१८॥

त्यजं शीघ्रं महाबाहो आगतो मुनिपुंगवः ॥ इति तस्या वचः श्रुत्वा क्रोधताम्रविलोचनः ॥१९॥

हंतुमभ्यद्रवच्छीघ्रं ऋषिः शापान्निराकरोत् ॥ शशाष स ऋषिश्शंभु लोकैस्त्वं नैव पूज्यसे ॥२०॥

त्वच्छिश्नपूजनेनैव लोके ख्याति गमिष्यसि ॥ इत्युक्त्वा स स ऋषिश्चागाद्वैकुंठं हरिमंदिरंम् ॥२१॥

प्राकारगोपुरद्वारनवतोरणभूषितम् ॥ चतुर्दिक्षु चतुर्द्वारपालकैरुपशोभितम् ॥२२॥

तत्र शय्यागृहे दिव्ये शेषमंचकशायिनम् ॥ लक्ष्म्या समेतं देवेशं ददर्श स भृगुस्तदा ॥२३॥

तताडोरसि गोविंदं भृगु पादतलेन तम् ॥ ताड्यमानो हरिः साक्षादुत्थाय विनयान्वितः ॥२४॥

पपात परया भक्त्या ऋषिपादसरोरुहे ॥ आलिलिंगेऽथ भक्त्यैव चोवाच ऋषिपुंगवम् ॥२५॥

श्रीभगवानुवाच ॥ किमर्थं त्वं श्रेष्ठं मच्छरीरं कठोरकम् ॥ अमृतं त्वराजयुक्तम्भेद्यं देवदानवैः ॥२६॥

वज्रादृढतरं विद्धि मच्छरीरं द्विजोत्तम् ॥ किमर्थं ताडितं विप्र कोमलांघ्रितलेन तत् ॥२७॥

पादौ ते कोमलौ दिव्यौ मच्छरीरसमागतम् ॥ कियद्‌दुःखं समापन्नो न जानामि द्विजोत्तम् ॥२८॥

इत्युक्त्वा द्विजपादौ तौ प्रक्षाल्योष्णोदकेन वै ॥ दधार शिरसा तोयं विप्रपादोद्गतं शिवम् ॥२९॥

सगृहं सकुटुंबं च सर्वलोकं विडंबनम् ॥ विबुघा दर्शनेनैव पुनंति च जगत्त्रयम् ॥३०॥

इत्युक्तो देवदेवेन ऋषिश्चागाद्धरातलम् ॥ ऋषीणामग्रजातीनां सभायां स ऋषिस्तदा ॥३१॥

बोधयामास तान्सर्वान्स तु सर्वोत्तमः स्वयम् ॥ इत्येवं चक्रिरे यज्ञम्र्पणं जगदीशतुः ॥३२॥

हरिः सर्वोत्तमः साक्षाद्मादेवी तदंतरम् ॥ विधिर्वायुस्तदंते च तदंते शर्वपूर्वकाः ॥३३॥

एवं तरतमा ज्ञेयाः सुरदैत्यनरेषु च ॥ इत्येवं बोधिता विप्रा भृगुणा तत्त्ववेदिना ॥

हरि निश्चित्य सर्वेशं चक्रुस्तस्म् मखार्पणम् ॥ ततस्तु भगवान्देव एकंति निजमंदिरे ॥३४॥

रमासार्धं यदा तिष्ठंस्तदोवाच रमा हरिम् ॥ श्रीरमोवाच ॥ गच्छामि देवदेवेश त्यक्त्वा त्वां जगदीश्वर ॥३५॥

ताडितोऽसि जगन्नाथ ऋषिणाऽवरजन्मना ॥ मदालिंगस्थले देव पादेनैव जगत्पते ॥३६॥

करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥ इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह ॥

रमा जगाम् तत्क्षेत्रं करवीरपुरं प्रति ॥३७॥

यदा गता महालक्ष्मीस्तदा नारायणो हरिः ॥ अष्टाविंशतिमे प्राप्ते द्वापरांते कलौ युगे ॥३८॥

यस्मिन्देशे यदा प्रेमकलहोऽस्याः प्रशाम्यति ॥ कर्मणा येन च यथा तत्तथा च करोम्यहम् ॥३९॥

इति संकल्प्य गोविंदो लीलामानुषविग्रहः ॥ मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् ॥४०॥

गंगाया दक्षिणे देशे योजनानां शतत्रये ॥ सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥४१॥

शुक्रस्य वरदा पुण्या अगस्त्यमुनिपूजिता ॥ तस्या एवोत्तरे तीरे क्रोधार्धद्वयमात्रके ॥४२॥

श्रीवेंकटगिरिर्नाम वर्तते पुण्यकाननः ॥ सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः ॥४३॥

साक्षाच्छेषावतारोऽसौ सर्वधातुविराजितः ॥ वैकुंठसदृशो दिव्यो नारायणसमाश्रयः ॥४४॥

शेषमारुतसंवादादगत पुण्यकाननः ॥ योजनत्रयविस्तीर्णस्त्रिंशद्योजनमायतः ॥४५॥

वदनं वेंकटगिरिर्नृसिंहाचलम्ध्यमः ॥ श्रीशैल पुच्छभागस्तु सर्वक्षत्रम्यो गिरिः ॥४६॥

सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ॥ कुंदमंदारपनसप्लक्षोदुंबरकिंशुकैः ॥४७॥

पिचुमंदैः पारिजातैः तिंत्रिणीजंबुमंडलैः ॥ धवलैश्चंदनैश्चूतैः कृष्णागरुविराजितः ॥४८॥

तालहिंतालपुन्नागैर्देवदारुविराजितः ॥ हंसकारंडवाकीर्णो बककोकशुकैर्वृत ॥४९॥

कपोतैः क्षीरहंसैश्च मृगखंडविभूषितः ॥ सिंहशार्दूलशरभक्रोडमातंगवानरैः ॥५०॥

जंबूकैश्चैव भल्लूकैः कस्तूरीमृगवासितः ॥ तुरगैश्च गवां खंडैर्महिषीगणसेवितः ॥५१॥

मल्लिकामालतीजातीनंद्यावर्त्यविराजितः ॥ चंपकाशोकपुन्नागकेतकैः स्वर्णकेतकैः ॥५२॥

एवं मनोहरः श्रीमान्पर्वतः पुण्यकाननः ॥ तरवो दैवतगणा मृगाश्च ऋषिपुंगवाः ॥

पितरः पक्षिणः सर्वे पाषाणा यक्षकिन्नराः ॥५३॥

एवं प्रभावोऽस्य गिरिंद्रजन्मनः श्रीवेंकटाद्रेस्तु हरेस्तथैव ॥ जानंति न ब्रह्मशिवेंद्रपूर्वकाः अत्यल्पवीर्या मनुजास्तु किं पुनः ॥५४॥

इति श्रीमद्भविष्योत्तरपुराणे वेंकटगिरिमहात्म्ये शेषगिरिवर्णनं नाम् द्वितीयोऽध्यायः ॥२॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP