उड्डामरेश्वरतन्त्र - अष्टमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


अथान्यत्सम्प्रवक्ष्यामि नारीणां गर्भधारणं ।
पद्मबीजं गव्यपयसा सह या नरी पिबति सा गर्भवती भवति सत्यं एव आदित्यवारे निमन्त्रयेत्चन्द्रवारे भक्षयेत् ।
पूर्वदिग्भागस्थितं शरीषमूलं गव्यघृतेन सह ऋतुसमये भक्षयेत्सा संवत्सरेण गर्भवती भवति ।
अनपत्या च या नरी कपित्थं भक्षयेत्सदा ।
अभिमन्त्र्य तु मन्त्रेण सापि पुत्रवती भवेत् ॥
एकवृक्षतटे नारी स्नानं कृत्वाभिमन्त्रयेत् ।
आदिवन्ध्यापि देवेशि भवेद्गर्भवती हि सा ॥
देवः शिवो भवेद्यत्र नदीसङ्गं असंनिधौ ।
तस्यां नद्यां दिशि स्वाहा वन्ध्या पुत्रवती भवेत् ॥
विधिरत्रोच्यते कपिलागोमयेनाथ भूमिं संलिप्य यत्नतः ।
स्नात्वा विधिप्रकारेण मण्डलं कारयेत्ततः ॥
चतुरस्रं चतुष्कोणं तन्मध्ये वर्तुलं स्मृतं ।
तन्मध्ये विलिखेत्पश्चादष्टपत्त्रं सकर्णिकं ॥
मध्ये तु पूजयेद्देवं पत्त्रे शक्तिं प्रपूजयेत् ।
निर्व्रणमण्डलस्याग्रे कमलं स्थापयेद्बुधः ॥
शिखिपत्त्रनखवर्णेन लिखेत् ।
भृङ्गता कुलसप्तपर्वतमृत्तिका स्वमलामृत्तिकावल्मीकमृत्तिकानिम्बमूलमृत्तिका सुवर्णरजतताम्रकांस्यसहस्रमूलसर्वतीर्थानि समुद्राः सरितः सर्वाः सर्वौषधयः सर्वदेवताः सर्वसिद्धयः सर्वयोगिन्यः सर्वे गिरयः सर्वे नागाः पञ्चजात्यानि फलानि पञ्चप्रकाराक्षतानि पञ्च सुवर्णपुष्पाणि स्थिरचित्तेन मन्त्रितकलशे परिकल्पयेत् ।
अथ मन्त्रः क्षं क्षीं क्षूं क्षैं क्ष्ॐ क्षः ।
अनेन मन्त्रेण या नरी विधानेन निरतवर्जिता अब्रह्मचारिणी देवी वन्ध्या पञ्चपतिवर्जिता ।
अपुत्रा लभते पुत्रान्दुर्भगा सुभगा भवेत् ।
अनेनैव विधानेन कन्या प्राप्नोति सत्पतिं ॥
मन्त्रौषधीप्रयोगाश्च ये चान्ये चूर्णकीर्णकाः ।
नवाभिचारिताः कूराः शुद्धदेहा भवन्ति ते ॥
ये चान्ये विघ्नकर्तारश्चरन्ति भुवि राक्षसाः ।
ते सर्वे प्रलयं यान्ति सत्यं देवि मयोदितं ॥
सकृदुच्चरिते मन्त्रे महापुण्यं प्रजायते ।
ब्रह्महत्यादयो दोषाः क्षयं यान्ति न संशयः ॥
अथ प्रथमोपाय उच्यते नागकेसर  माषकं गव्यघृतेन सहर्तुस्नानदिवसे पिबेत् ।
तदनन्तरं भर्त्रा सह रात्रौ संयोगं कुर्यात् ।
सा अवश्यं एव गर्भवती भवति ।
अथ द्वितीयोपायः श्वेतजीरकं  माषमात्रकं रात्रौ मृन्मयपात्रे जलेन सह निरावरणस्थाने समग्ररात्रौ स्थापयेत् ।
अग्निमदिवसे शिलायां पिष्ट्वा पर्युषितजलेन या स्त्री ऋतुस्नानदिने पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यादवश्यं सा गर्भवती भवति ।
अथ तृतीयोपाय दकाल्वद्मदीपि  माषकं गव्यदुग्धेन सह या ऋतुस्नानदिवसे पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यात्सा अवश्यं एव गर्भवती भवति ।
इति तृतीयोपायः ।
उओं घण्टाकर्णाय स्वाहा इमं सप्तधा जप्त्वा ग्रामे नगरे वा प्रविशेत्तत्र विशिष्टं भोजनं प्राप्नोति ।
अन्यच्च भो अल्ल मे सिद्धा अनेनाष्टोत्तरशतं जपेत् ।
शिरीषमूलमृदः क्षेत्रस्य चतुष्कोणेषु मोक्षयेत्तदा शशकमूषकवराहचतुष्पादप्रभृतीनां मुखबन्धनं भवति ।
अधुना सम्प्रवक्ष्यामि मन्त्रान्मे फलदायकाः ।
ये सिध्यति दशान्यूनं मन्त्रसाधनमुक्तिदाः ॥
शत्रुमित्रोदासीनसाध्यसिद्धस्य लक्षणं ।
मन्त्राक्षराणि लिखित्वा साधकस्य तस्य यदापि च प्रथमवर्गाक्षरो भवति तदा मित्रं द्वितीयवर्गाक्षरो भवति तदा सिद्धः ।
तृतीयवर्गस्य यदा भवति तदा साध्यः चतुर्थवर्गाक्षरो भवति तदोदासीनः पञ्चमवर्गाक्षरो यदा भवति तदा शत्रुर्ज्ञातव्यः ।
एतान्भेदान्ज्ञात्वा मन्त्रशोधनं आरभेत्तदा साधकानां सुखावहो भवति अथ कल्पवृक्षषण्डमूलानि यानि प्रक्षालितानि गव्यदधिमिश्रितायां राजिकायां संस्कार्याणि ।
ततो नियमपूर्वकं भक्षयेत् ।
निर्व्याधियोगेष्वमुं स्वमुखे नियोजयेत् ।
विधानं अस्या ब्रवीमीति देवी ।
अथ मन्त्रः उओं नमः षण्मुखाय शक्तिहस्ताय मयूरवाहनाय औषधीकेन देहि मे भव स्वाहा ।
अनेन मन्त्रेण चतुर्दश्यां शुचिर्भूत्वा मयूरशिखां उत्पाटयेत्तदा महाप्रभावयुक्ता भवति ।
गव्यघृतेन सह संगृह्येत तदा इन्द्रियबलो भवति ।
पञ्चमलेन स्वर्णकारो भवति ।
अन्यच्च श्वेतकरवीरमूलश्वेतगिरिकर्णिकामूलहेवचनाङ्भीकृतजाताञ्जली पञ्चमलसमायुक्ता खाने पाने प्रदातव्या मरणान्तं वशीकरणं ॥
अन्यच्च श्वेतगिरिकर्णिकामूलं स्ववीर्येण सह स्वकीयपञ्चमलहरवीर्यश्वेतार्कमूलं एतानि हस्तर्क्षे पुष्यर्क्षे वा एकीकृत्य कुमारिकाहस्ताभ्यां मर्दयित्वा अष्टम्यां चतुर्दश्यां वा गजमदेन सह हस्ते गुटिकां कारयेत् ।
यस्यै एकापि दीयते सा वश्या भवति नान्यथा ।
शुक्लपक्षेऽपि सर्पाणां दीयते ते सर्पा अपि वश्या भवन्ति श्रीमहाभैरवस्य वचो यथा कुङ्कुमेन सह दीयते तदा वै गजो वशीभवति ।
रोचनया कुङ्कुमेन सह यदा तिलकं क्रियते तदा सा स्त्री पृष्ठलग्ना भ्रमति ।
गुरुदारेभ्यः तिलको न दर्शयितव्यः ।
राजद्वारे तथा न्याये विवाहे युद्धे जयावहे त्रैलोक्यमोहनं एतत् ।
त्रिफला  माषाः निम्ब  माष कदम्ब  माष नीप  माष तिराइता  माष करञ्ज  माष भृङ्गराज  माष मयूरशिखा  माषाः एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
तदनन्तरं मधुना सह पेषयेत् ।
भोजनं च यथाहारं कुरुते नात्र संशयः ।
एतच्चूर्णं सुरेभ्योऽपि दुर्लभं ।
रात्रिचूर्णं शिरीषवल्कलचूर्णं च गव्यघृतेन सह यस्यै वनितायै ऋतुस्नानदिवसे पानार्थं दीयते सा स्त्री वन्ध्यापि गर्भवती भवति नात्र संशयः ।
एतच्चूर्णं कपित्थफलेन सह ऋतुसमये अपुत्रवती भक्षयति सा स्त्री पुत्रं आप्नोति ।
एतच्चूर्णं श्वेतकङ्कोलीमूलं लक्ष्मणाचूर्णं च समं कृत्वा कुङ्कुमक्वाथेन सहर्तुसमये सदा भक्षणार्थं दीयते तदा तस्याः शरीरशुद्धिर्भवति ।
पश्चादृतुसमयोपरि पञ्च दिनानि भक्षयेत्तदा सा गर्भधारणक्षमा भवति नात्र संशयः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP