संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ४

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके ।
वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥२६.१
जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ ।
भ्रमरी चारको वैद्यशास्त्रं आयुष्मते स्मृतः ॥२६.२
अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी ।
पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥२६.३
कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः ।
कटके काचके लोहे तिलके गन्धभेदकः ॥२६.४
मीनाख्यायां महाराष्ट्र्यां काकमाच्यां ततः परं ।
ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥२६.५
नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे ।
शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥२६.६
पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः ।
श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥२६.७
लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ ।
खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥२६.८
शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणं ।
अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥२६.९
भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका ।
त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥२६.१०
शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी ।
जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥२६.११
मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके ।
रोचनं स्याद्दाडिमके जम्भे निम्बे च पूरके ॥२६.१२
सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः ।
जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥२६.१३
वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा ।
सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥२६.१४
उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः ।
दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥२६.१५
वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः ।
लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥२६.१६
तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः ।
रामायां त्रायमाणायां कन्याशोकश्च सातला ॥२६.१७
अमृतं वेदनक्षारे सुधायां च तथा विषे ।
वराहः शिशुमारे च वाराह्यां शूकरे घने ॥२६.१८
वाराहे वञ्जुले कासे नादेयी जलवेतसे ।
शारदो बकुले राष्ट्र्यां सारिवाकृष्णमुद्गयोः ॥२६.१९
कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया ।
काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥२६.२०
केसरो बकुले हेम्नि किञ्जल्के च कसीसके ।
जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥२६.२१
वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः ।
जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥२६.२२
हर्षणे सारसे कामी चक्रे पारावते तथा ।
मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥२६.२३
अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका ।
प्रतिविषासमायुक्ता शृङ्ग्यां चैव प्रशस्यते ॥२६.२४
सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः ।
चीनायां कारबल्यां च वचायां लवणे पटुः ॥२६.२५
पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरं ।
जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥२६.२६
हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके ।
दुग्धी गोडुर्भूपलाशे काकोल्यां दुग्धफेनके ॥२६.२७
मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ ।
आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥२६.२८
निशायां चैव नीलिन्यां हरिद्रायां अलक्तके ।
रजनीति समाख्याता आयुर्वेदेषु धीमता ॥२६.२९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP