चाणक्य-सूत्राणि - चतुर्थोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - धर्मेण धार्यते लोकः ।
२ - प्रेतमपि धर्माधर्मावनुगच्छतः ।
३ - दया धर्मस्य जन्मभूमिः ।
४ - धर्ममूले सत्यदाने  ।
५ - धर्मेण जयति लोकान् ।
६ - मृत्यरपि धर्मिष्ठं रक्षति ।
७ - धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ।
८ - उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ।
९ - आत्मविनाशं सूचयत्यधर्मबुद्धिः ।
१० - पिशुनवादिनो रहस्यं कुतः ।
११ - पररहस्यं नैव श्रोतव्यम् ।
१२ - वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम् ।
१३ - स्वजनेष्वप्यतिक्रमो न कर्तव्यः ।
१४ - माताऽपि दुष्टा त्याज्या ।
१५ - स्वहस्तोऽपि विषदिग्धश्छेद्यः ।
१६ - परोऽपि च हितो बन्धुः ।
१७ - कक्षादप्यौषधं गृह्यते ।
१८ - नास्ति चोरेषु विश्वासः ।
१९ - अप्रर्तीकारेष्वनादरो न कर्तव्यः ।
२० - व्यसनं मनागपि बाधते ।
२१ - अमरवदर्थजातमार्जयेत् ।
२२ - अर्थवान् सर्वलोकस्य बहुमतः ।
२३ - महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ।
२४ - दारिद्रयं खलु पुरुषस्य सजीवितं मरणम् ।
२५ - विरूपोऽप्यर्थवान् सुरूपः ।
२६ - अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ।
२७ - अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः ।
२८ - नास्त्यवमानभयमनार्यस्य ।
२९ - नोद्योगवतां वृत्तिभयम् ।
३० - न जितेन्द्रियाणां विषयभयम् ।
३१ - न कृतार्थानां मरणभयम् ।
३२ - कस्यचिदर्थं स्वमिव मन्यते साधुः ।
३३ - परविभवेष्वादरो न कर्तव्यः ।
३४ - परविभवेष्वादरोऽपि नाशमूलम् ।
३५ - पलालमपि परद्रव्यं न हर्तव्यम् ।
३६ - परद्रव्यापहरणमात्मद्रव्यनाशहेतुः ।
३७ - न चौर्यात् परं मृत्युपाशः ।
३८ - यवागूरपि प्राणधारणं करोति काले  ।
३९ - न मृतस्यौषधं प्रयोजनम् ।
४० - समकाले प्रभुत्वस्यप्रयोजनं भवति ।
४१ - नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ।
४२ - पयःपानमपि विषवर्धनं भजङ्गस्य, न त्वमृतं स्यात् ।
४३ - न हि धान्यसमो ह्यर्थः ।
४४ - न क्षुधासमश्शत्रुः ।
४५ - अकृतेर्नियता क्षुत् ।
४६ - नास्त्यभक्ष्यं क्षुधितस्य ।
४७ - इन्द्रियाणि प्रतिपदं नरानम जरावशान् कुर्वन्ति ।
४८ - सानुक्रोशं भर्तारमाजीवेत् ।
४९ - लुब्धसेवी पावकेच्छया खद्योतं धमति ।
५० - विशेषज्ञं स्वामिनमाश्रयेत् ।
५१ - पुरुषस्य मैथुनं जरा ।
५२ - स्त्रीणाममैथुनं जरा ।
५३ - न नीचोत्तमयोर्वैवाहः ।
५४ - अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते ।
५५ - नास्त्यहङ्कारसमश्शत्रुः ।
५६ - संसदि शत्रुं न परिक्रोशेत ।
५७ - शत्रुव्यसनं श्रवणसुखम् ।
५८ - अधनस्य बुद्धिर्न विद्यते ।
५९ - हितमप्यधनस्य वाक्यं न गृह्यते ।
६० - अधनः स्वभार्ययाऽप्यवमन्यते ।
६१ - पुष्पहीनं सहकारमपि नोपासते भ्रमराः ।
इति चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP