चाणक्य-सूत्राणि - सप्तमोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - तपस्सार इन्द्रयनिग्रहः ।
२ - दुर्लभः स्त्रीबन्धनान्मोक्षः ।
३ - स्त्री नाम सर्वाशुभानां क्षेत्रम् ।
४ - न च स्त्रीणां पुरुषपरीक्षा ।
५ - स्त्रीणां मनः क्षणिकम् ।
६ - अशुभद्वेषिणः स्त्रीषु न प्रसक्ता भवेयुः ।
७ - यज्ञफलज्ञास्त्रिवेदविदः  ।
८ - स्वर्गस्थानं न शाश्वतं, अपितु यानत्पुण्यफनम् ।
९ - न च स्वर्गपतनात् परं दुःखम् ।
१० - देही देहं त्यक्त्वा ऐन्द्रपतं न वाठ्छति ।
११ - दुःखानामौषधं निर्वाणम् ।
१२ - अनार्यसंबन्धाद्वरमार्यशत्रुता ।
१३ - निहन्ति दुर्वचनं कुलम् ।
१४ - न पुत्रसंस्पर्शात् परं सुखम् ।
१५ - विवादे धर्ममनुस्मरेत् ।
१६ - निशान्ते कार्यं चिन्तयेत् ।
१७ - प्रदोषे न संयोगः कर्तव्यः ।
१८ - उपस्थितविनाशः दुर्नयं शुभं मन्यते ।
१९ - क्षीरार्थिनः किं करिण्या ।
२० - न दानसमं वश्यम् ।
२१ - परायत्तेषूत्कण्ठां न कुर्यात् ।
२२ - अत्समृद्धिरसद्भरेव भुज्यते ।
२३ - निम्बफलं काकैर्हि भुज्यते ।
२४ - नाम्भोधिस्तृष्णामपोहति ।
२५ - वालुका अपि स्वगुणमाश्रयन्ते ।
२६ - सन्तोऽसत्सु न रमन्ते ।
२७ - हंसः प्रतवने न रमते ।
२८ - अर्थार्थं प्रवर्तते लोकः ।
२९ - आशया बध्यते लोकः ।
३० - न चाशापरैश्श्रीस्सह तिष्ठति ।
३१ - आसापरे न धैर्यम् ।
३२ - दैन्यान्मरणमुत्तमम् ।
३३ - आशालज्जां व्यपोहति ।
३४ - न मात्रा सह वासः कर्तव्यः ।
३५ - आत्मा न स्तोतव्यः . ।
३६ - न दिवा स्वप्नं कुर्यात् ।
३७ - न चासन्न,पि पश्यत्यैश्वर्यान्धः, नापि श्रृणोतीष्टं वाक्यम् ।
३८ - स्त्रीणां न भरितुः परं दैवतम्, तदनुवर्तनं तासामुभयसौख्यम् ।
३९ - अतिथिमभ्यागतं च पूजयेद्यथाविधि ।
४० - नास्ति हव्यस्य व्याघातः ।
४१ - शत्रुर्मित्रवत् प्रतिभाति ।
४२ - मृगतृष्णा जलवद्भाति हि ।
इति सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP