नाट्यवर्गः - श्लोक ४०७ ते ४४०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


४०७ - निषादर्षभगान्धारषड्जमध्यमधैवताः

४०८ - पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः

४०९ - काकली तु कले सूक्ष्मे ध्वनी तु मधुराऽस्फुटे

४१० - कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु

४११ - नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः

४१२ - स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते

४१३ - समन्वितलयस्त्वेकतालो वीणा तु वल्लकी

४१४ - त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी

४१५ - ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्

४१६ - वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्

४१७ - चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्

४१८ - मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः

४१९ - स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्

४२० - आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम्

४२१ - वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः

४२२ - कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्

४२३ - वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः

४२४ - मर्दलः पणवोऽन्ये च नर्तकीलासिके समे

४२५ - विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्

४२६ - तालः कालक्रियामानं लयः साम्यममथास्त्रियाम्

४२७ - ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने

४२८ - तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्

४२९ - भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः

४३० - स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका

४३१ - भगिनीपतिरावुत्तो भावो विद्वानथावुकः

४३२ - जनको युवराजस्तु कुमारो भर्तृदारकः

४३३ - राजा भट्टारको देवस्तत्सुता भर्तृदारिका

४३४ - देवी कृताभिषेकायामितरासु तु भट्टिनी

४३५ - अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः

४३६ - अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः

४३७ - अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे

४३८ - हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति

४३९ - अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ

४४० - निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP