स्वर्गवर्गः - श्लोक ८१ ते १२०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८१ - व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः

८२ - अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः **

८३ - कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः

८४ - प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः

ब्राम्ही माहेश्वरी चैव कौमारी वैष्णवी तथा

वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः

८५ - विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा

८६ - अणिमा महिमा चैव गरिमा लघिमा तथा **

८७ - प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः **

८८ - उमा कात्यायनी गौरी काली हैमवतीश्वरी

८९ - शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला

९० - अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका

९१ - आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा

९२ - कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका

९३ - विनायको विघ्नराजद्वैमातुरगणाधिपाः

९४ - अप्येकदन्तहेरम्बलम्बोदरगजाननाः

९५ - कार्तिकेयो महासेनः शरजन्मा षडाननः

९६ - पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः

९७ - बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः

९८ - षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः

९९ - शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः **

१०० - इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः

१०१ - वॄद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः

१०२ - जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः

१०३ - सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा

१०४ - बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः

१०५ - जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः

१०६ - संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः

१०७ - आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया

१०८ - पुलोमजा शचीन्द्राणी नगरी त्वमरावती

१०९ - हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्

११० - स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः

१११ - ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः

११२ - ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः

११३ - शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः

११४ - व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः

११५ - स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा

११६ - मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका

११७ - मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः

११८ - पञ्चैते देवतरवो मन्दारः पारिजातकः

११९ - सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्

१२० - सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP