-
LOWERMOST , LOWEST, a.
अवरः -रा -रं, अधरः -रा -रं, अवरतमः -मा -मं,अधरतमः -मा -मं, अधमः -मा -मं, नीचः -चा -चं, नीचतमः -मा -मं,अतिनीचः -चा -चं, अधःस्थः -स्था -स्थं, अधरस्थः -स्था -स्थं, अवरस्थः-स्था -स्थं;
‘at the lowest price,’ अवरमूल्यमपेक्ष्य, न्यूनमूल्यमपेक्ष्य.
Site Search
Input language: